Sri Valmiki Ramayanam – Mahatmyam – Chapter-5


श्रीमद्वाल्मीकि रामायण माहात्म्यम्

 

। पञ्चमोऽध्यायः ।

 


 

सूत उवाच –

रामायणस्य माहात्म्यं श्रुत्वा प्रीतो मुनीश्वरः ।

सनत्कुमारः पप्रच्छ नारदं मुनिसत्तमम् ॥ १

 

सनत्कुमार उवाच –

रामायणस्य माहात्म्यं कथितं वै मुनिश्वर ।

इदानीं श्रोतुमिच्छामि विधिं रामायणस्य च ॥ २

 

एतच्चापि महाभाग मुने तत्त्वार्थकोविद ।

कृपया परयाविष्टो यथावद् वक्तुमर्हसि ॥ ३

 

नारद उवाच –

रामायणविधिं चैव श्रृणुध्वं सुसमाहिताः ।

सर्वलोकेषु विख्यातं स्वर्गमोक्षविवर्धनम् ॥ ४

 

विधानं तस्य वक्ष्यामि श्रृणुध्वं गदतो मम ।

रामायणकथां कुर्वन् भक्तिभावेन भावितः ॥ ५

 

येन चीर्येण पापानां कोटिकोटिः प्रणश्यति ।

चैत्रे माघे कार्त्तिके च पञ्चम्यां अथवाऽऽरभेत् ॥ ६

 

संकल्पं तु ततः कुर्यात् स्वस्तिवाचनपूर्वकम् ।

अहोभिर्नवभिः श्राव्यं रामायण कथामृतमम् ॥ ७

 

अद्य प्रभृत्यहं राम श्रृणोमि त्वत्कथामृतम् ।

प्रत्यहं पूर्णतामेतु तव राम प्रसादतः ॥ ८

 

प्रत्यहं दन्तशुद्धिं च अपामार्गस्य शाखया ।

कृत्वा स्नायीत विधिवत् रामभक्तिपरायणः ॥ ९

 

स्वयं च बन्धुभिः सार्द्धं श्रृणुयात् प्रयतेन्द्रियः ।

स्नानं कृत्वा यथाचारं दन्तधावनपूर्वकम् ॥ १०

 

शुक्लाम्बरधरः शुद्धो गृहमागत्य वाग्यतः ।

प्रक्षाल्य पादौ आचम्य स्मरेन्नारायणं प्रभुम् ॥ ११

 

नित्यं देवार्चनं कृत्वा पश्चात् संकल्पपूर्वकम् ।

रामायणपुस्तकं च अर्चयेत् भक्तिभावतः ॥ १२

 

आवाहन आसनाद्यैश्च गन्धपुष्पादिभिर्व्रती ।

ॐ नमो नारायणायेति पूजयेत् भक्तितत्परः ॥ १३

 

एकवारं द्विवारं वा त्रिवारं वापि शक्तितः ।

होमं कुर्यात् प्रयत्‍नेन सर्वपापनिवृत्तये ॥ १४

 

एवं यः प्रयतः कुर्याद् रामायणविधिं तथा ।

स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ १५

 

रामायणव्रतधरो धर्मकारी च सत्तमः ।

चाण्डालं पतितं वापि वस्त्रान्नेनापि नार्चयेत् ॥ १६

 

नास्तिकान् भिन्नमर्यादान् निन्दकान् पिशुनानपि ।

रामायणव्रतपरो वाङ्‌‍मात्रेणापि नार्चयेत् ॥ १७

 

कुण्डाशिनं गायकं च तथा देवलकाशनम् ।

भिषजं काव्यकर्तारं देवद्विज विरोधिनम् ॥ १८

 

परान्नलोलुपं चैव परस्त्रीनिरतं तथा ।

रामायणव्रतपरो वाङ्‌मात्रेणापि नार्चयेत् ॥ १९

 

इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ।

रामायणपरो भूत्वा परां सिद्धिं गमिष्यति ॥ २०

 

नास्ति गङ्‍गासमं तीर्थं नास्ति मातृसमो गुरुः ।

नास्ति विष्णुसमो देवो नास्ति रामायणात् परम् ॥ २१

 

नास्ति वेदसमं शास्त्रं नास्ति शान्तिसमं सुखम् ।

नास्ति शान्तिपरं ज्योतिः नास्ति रामायणात् परम् ॥ २२

 

नास्ति क्षमासमं सारं नास्ति कीर्तिसमं धनम् ।

नास्ति ज्ञानसमो लाभो नास्ति रामायणात् परम् ॥ २३

 

तदन्ते वेदविदुषे गां दद्याच्च सदक्षिणाम् ।

रामायणं पुस्तकं च वस्त्रालंकरणादिकम् ॥ २४

 

रामायणपुस्तकं यो वाचकाय प्रयच्छति ।

स यति विष्णुभवनं यत्र गत्वा न शोचति ॥ २५

 

नवाहजफलं कर्तुः श्रृणु धर्मविदां वर ।

पञ्चम्यां तु समारभ्य रामायण कथामृतम् ॥ २६

 

कथाश्रवणमात्रेण सर्वपापैः प्रमुच्यते ।

यदि द्वयं कृतं तस्य पुण्डरीकफलं लभेत् ॥ २७

 

व्रतधारी तु श्रवणं यः कुर्यात् स जितेन्द्रियः ।

अश्वमेधस्य यज्ञस्य द्विगुणं फलमश्नुते ॥ २८

 

चतुःकृत्वः श्रुतं येन कथितं मुनिसत्तमाः ।

स लभेत् परमं पुण्यं अग्निष्टोमाष्टसम्भवम् ॥ २९

 

पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ।

अत्यग्निष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥ ३०

 

एवं व्रतं च षड्वारं कुर्याद् यस्तु समाहितः ।

अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ ३१

 

नारी वा पुरुषः कुर्याद् अष्टकृत्वो मुनीश्वराः ।

नरमेधस्य यज्ञस्य फलं पञ्चगुणं लभेत् ॥ ३२

 

नरो वाप्यथ नारी वा नववारं समाचरेत् ।

गोमेधसवजं पुण्यं स लभेत् त्रिगुणं नरः ॥ ३३

 

रामायणं तु यः कुर्यात् शान्तात्मा प्रयतेन्द्रियः ।

स याति परमानन्दं यत्र गत्वा न शोचति ॥ ३४

 

रामायणपरो नित्यं गङ्‌गास्नानपरायणः ।

धर्ममार्ग प्रवक्तारो मुक्ता एवं न संशयः ॥ ३५

 

यतीनां ब्रह्मचारीणां प्रवीराणां च सतमाः ।

नवाह्ना किल श्रोतव्या कथा रामायणस्य च ॥ ३६

 

श्रुत्वा नरो रामकथां अतिदीप्तोऽति भक्तितः ।

ब्रह्मणः पदमासाद्य तत्रैव परिमोदते ॥ ३७

 

तस्मात् श्रृणुध्वं विप्रेन्द्रा रामायण कथामृतम् ।

श्रोतॄणां च परं श्राव्यं पवित्राणां अनुत्तमम् ॥ ३८

 

दुःस्वप्नप्रनाशनं धन्यं श्रोतव्यं च प्रयत्‍नतः ।

नरोऽत्र श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव च ॥ ३९

 

पठते मुच्यते सद्यो हि उपपातककोटिभिः ।

सतामेव प्रयोक्तव्यं गुह्याद् गुह्यतमं तु यत् ॥ ४०

 

वाचयेत् रामभवने पुण्यक्षेत्रे च संसदि ।

ब्रह्मद्वेषरतानां च दम्भाचार रतात्मनाम् ॥ ४१

 

लोकवञ्चक वृत्तीनां न ब्रूयाद् इदमुत्तमम् ।

त्यक्त कामादिदोषाणां रामभक्ति रतात्मनाम् ॥ ४२

 

गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् ।

सर्वदेवमयो रामः स्मृतश्चार्त्तिप्रणाशनः ॥ ४३

 

सद्‌भक्तवत्सलो देवो भक्त्या तुष्यति नान्यथा ।

अवशेनापि यन्नाम्नि कीर्तिते वा स्मृतेऽपि वा ॥ ४४

 

विमुक्तपातकः सोऽपि परमं पदमश्नुते ।

संसारघोरकान्तार दावाग्निर्मधुसूदनः ॥ ४५

 

स्मर्तॄणां सर्वपापानि नाशयत्याशु सत्तमाः ।

तदर्थकमिदं पुण्यं काव्यं श्राव्यं अनुत्तमम् ॥ ४६

 

श्रवणाद् पठनाद् वापि सर्वपापविनाशकृत्

यस्य रामरसे प्रीतिः वर्तते भक्तिसंयुता ॥ ४७

 

स एव कृतकृत्यश्च सर्व शास्त्रार्थकोविदः ।

तदर्जितं तपः पुण्यं तत्सत्यं सफलं द्विजाः ॥ ४८

 

यदर्थश्रवणे प्रीतिः अन्यथा न हि वर्तते ।

रामायणपरा ये तु रामनामपरायणाः ॥ ४९

 

त एव कृतकृत्याश्च घोरे कलियुगे द्विजाः ।

नवाह्ना किल श्रोतव्यं रामायण कथामृतमम् ॥ ५०

 

ते कृतज्ञा महात्मानः तेभ्यो नित्यं नमो नमः ।

रामनामैव नामैव नामैव मम जीवनम् ॥ ५१

 

कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ।

सूत उवाच – एवं सनत्कुमारस्तु नारदेन महात्मना ॥ ५२

 

सम्यक् प्रबोधितः सद्यः परां निर्वृतिमाप ह ।

तस्मात् श्रृणुध्वं विप्रेन्द्रा रामायण कथामृतम् ॥ ५३

 

नवाह्ना किल श्रोतव्यं सर्वपापैः प्रमुच्यते ।

श्रुत्वा चैतन्महाकाव्यं वाचकं यस्तु पूजयेत् ॥ ५४

 

तस्य विष्णुः प्रसन्नः स्यात् श्रिया सह द्विजोत्तमाः ।

वाचके प्रीतिमापन्ने ब्रह्मविष्णुमहेश्वराः ॥ ५५

 

प्रीता भवन्ति विप्रेन्द्रा नात्र कार्या विचारणा ।

रामायाणवाचकाय गावो वासांसि काञ्चनम् ॥ ५६

 

रामायणं पुस्तकं च दद्यात् वित्तानुसारतः ।

तस्य पुण्यफलं वक्ष्ये श्रृणुध्वं सुसमाहिताः ॥ ५७

 

न बाधन्ते ग्रहास्तस्य भूतवेतालकादयः ।

तस्यैव सर्वश्रेयांसि वर्द्धन्ते चरिते श्रुते ॥ ५८

 

न चाग्निर्बाधते तस्य न चौरादिभयं तथा ।

एतज्जन्मार्जितैः पापैः सद्य एव विमुच्यते ॥ ५९

 

सप्तवंशसमेतस्तु देहान्ते मोक्षमाप्नुयात् ।

इत्येतद्वः समाख्यातं नारदेन प्रभाषितम् ॥ ६०

 

सनत्कुमारमुनये पृच्छते भक्तितः पुरा ।

रामायणं आदिकाव्यं सर्ववेदार्थ सम्मतम् ॥ ६१

 

सर्वपापहरं पुण्यं सर्वदुःख निबर्हणम् ।

समस्तपुण्यफलदं सर्वयज्ञ फलप्रदम् ॥ ६२

 

ये पठन्त्यत्र विबुधाः श्लोकं श्लोकार्द्धमेव च ।

न तेषां पापबन्धस्तु कदाचिदपि जायते ॥ ६३

 

रामार्पितं इदं पुण्यं काव्यं तु सर्वकामदम् ।

भक्त्य श्रृण्वन्ति विदन्ति तेषां पुणफलं श्रृणु ॥ ६४

 

शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ।

सहस्रकुलसंयुक्तैः प्रयान्ति परमं पदम् ॥ ६५

 

किं तीर्थैर्गोपदानैर्वा किं तपोधिः कमध्वरैः ।

अहन्यहनि रामस्य कीर्तनं परिश्रृण्वताम् ॥ ६६

 

चैत्रे माघे कार्तिके च रामायण कथामृतम् ।

नवैरहोभिः श्रोतव्यं रामायण कथामृतम् ॥ ६७

 

रामप्रसादजनकं रामभक्तिविवर्धनम् ।

सर्वपापक्षयकरं सर्वसम्पद् विवर्धनम् ॥ ६८

 

यस्त्वेतत् श्रृणुयाद् वापि पठेद् वा सुसमाहितः ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ६९

 

इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये फलानुकीर्तनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

 


 

Please leave your valuable suggestions and feedback here