Sri Valmiki Ramayanam – Mahatmyam – Chapter-4


श्रीमद्वाल्मीकि रामायण माहात्म्यम्

 

। चतुर्थोऽध्यायः ।

 


 

नारद उवाच –

अन्यमासं प्रवक्ष्यामि श्रृणुध्वं सुसमाहिताः ।

सर्वपापहरं पुण्यं सर्वदुःख निबर्हणम् ॥ १

 

ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् ।

समस्तकामफलदं सर्वव्रत फलप्रदम् ॥ २

 

दुःस्वप्ननाशनं धन्यं भुक्तिमुक्ति फलप्रदम् ।

रामायणस्य माहात्म्यं श्रोतव्यं च प्रयत्‍नतः ॥ ३

 

अत्रैवोदाहरन्ति इमं इतिहासं पुरातनम् ।

पठतां श्रृण्वतां चैव सर्वपाप प्रणाशनम् ॥ ४

 

आसीत् पुता कलियुगे कलिको नाम लुब्धकः ।

परदार परद्रव्य हरणे सततं रतः ॥ ५

 

परनिन्दापरो नित्यं जन्तुपीडाकरस्तथा ।

हतवान् ब्राह्मणान् गावः शतशोऽथ सहस्रशः ॥ ६

 

देवस्वहरणे नित्यं परस्वहरणे तथा ।

तेन पापान्यनेकानि कृतानि सुमहान्ति च ॥ ७

 

न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ।

स कदाचिन्महापापो जन्तूनामन्तकोपमः ॥ ८

 

सौवीरनगरं प्राप्तः सर्वैश्वर्यसमन्वितम् ।

योषिद्‌भिर्भूषिताभिश्च सरोभिर्विमलोदकैः ॥ ९

 

अलंकृतं विपणिभिः ययौ देवपुरोपमम् ।

तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् ॥ १०

 

छादितं हेमकलशैः दृष्ट्वा व्याधो मुदं ययौ ।

हराम्यत्र सुवर्णानि बहूनीति विनिश्चितः ॥ ११

 

जगाम रामभवनं कीनाशश्चौर्यलोलुपः ।

तत्रापश्यद् द्विजवरं शान्तं तत्त्वार्थकोविदम् ॥ १२

 

परिचर्यापरं विष्णोः उत्तङ्कं तपसां निधिम् ।

एकाकिनं दयालुं च निःस्पृहं ध्यानलोलुपम् ॥ १३

 

दृष्ट्वासौ लुब्धको मेने तं चौर्यस्यान्तरायिणम् ।

देवस्य द्रव्यजातं तु समादाय महानिशि ॥ १४

 

उत्तङ्कं हन्तुमारेभे उद्यतासिर्मदोद्धतः ।

पादेनाक्रम्य तद्वक्षो गलं संगृह्य पाणिना ॥ १५

 

हन्तुं कृतमतिं व्याधं उत्तङ्कं प्रेक्ष्य चाब्रवीत् ।

उत्तङ्क उवाच

भो भोः साधो वृथा मां त्वं हनिष्यसि निरागसम् ॥ १६

 

मया किमपराधं ते तद् वद त्वं च लुब्धक ।

कृतापराधिनो लोके हिंसां कुर्वन्ति यत्‍नतः ॥ १७

 

ह हिंसन्ति वृथा सौम्य सज्जना अप्यपापिनम् ।

विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ॥ १८

 

विरोधं नाधिगच्छन्ति सज्जनाः शान्तचेतसः ।

बहुधा वाच्यमानोपि यो नरः क्षमयान्वितः ॥ १९

 

तमुत्तमं नरं प्राहुः विष्णोः प्रियतरं तथा ॥ २०

 

सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।

छेदेऽपि चंदनतरु सुरभीकरोति मुखं कुठारस्य ॥ २१

 

अहो विधिर्वै बलवान् बाधते बहुधा जनान् ।

सर्वसङ्‌‍गविहीनोऽपि बाध्यते तु दुरात्मना ॥ २२

 

अहो निष्कारणं लोके बाधन्ते दुर्जना जनान् ।

धीवराः पिशुना व्याधा लोकेऽकारणवैरिणः ॥ २३

 

अहो बलवती माया मोहत्यखिलं जगत् ।

पुत्रमित्रकलत्राद्यैः सर्वदुःखेन योज्यते ॥ २४

 

परद्रव्यापहारेण कलत्रं पोषितं च यत् ।

अन्ते तत् सर्वमुत्सृज्य एक एव प्रयाति वै ॥ २५

 

मम माता मम पिता मम भार्या ममात्मजाः ।

ममेदं इति जन्तूनां ममता बाधते वृथा ॥ २६

 

यावद् अर्पयति द्रव्यं तावद् भवति बान्धवः ।

अर्जितं तु धनं सर्वे भुञ्जन्ते बान्धवाः सदा ॥ २७

 

दुःखमेकतमो मूढः तत्पाप फलमश्नुते ।

इति ब्रुवाणं तं ऋषिं विमृश्य भयविह्वलः ॥ २८

 

कलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः ।

तत्सङ्‍गस्य प्रभावेण हरिसंनिधिमात्रतः ॥ २९

 

गतपापो लुब्धकश्च सानुतापोऽभवद् ध्रुवम् ।

मया कृतानि पापानि महान्ति सुबहूनि च ॥ ३०

 

तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ।

अहं वै पापधीर्नित्यं पहापापं समाचरम् ॥ ३१

 

कथं मे निष्कृतिभूयात् कं यामि शरणं विभो ।

पूर्वजन्मार्जितैः पापैः लुब्धकत्वं अवाप्तवान् ॥ ३२

 

अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ।

इति वाक्यं समाकर्ण्य कलिकस्य महात्मनः ॥ ३३

 

उत्तङ्को नाम विप्रर्षिः इदं वाक्यं अथाब्रवीत् ।

उत्तङ्क उवाच

साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला ॥ ३४

 

यस्मात् संसारदुःखानां नाशोपायं अभीप्ससि ।

चैत्रे मासि सिते पक्षे कथा रामायणस्य च ॥ ३५

 

नवाह्ना किल श्रोतव्या भक्तिभावेन सादरम् ।

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ३६

 

तस्मिन् क्षणेऽसौ कलिको लुब्धको वीतकल्मषः ।

रामायणकथां श्रुत्वा सद्यः पञ्चत्वमागतः ॥ ३७

 

उत्तङ्कः पतितः वीक्ष्य लुब्धकं तं दयापरः ।

एतद् दृष्ट्वा विस्मितश्च अस्तौषीत् कमलापतिम् ॥ ३८

 

कथां रामायणस्यापि श्रुत्वा च वीतकल्मषः ।

दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥ ३९

 

विमुक्तस्त्वत् प्रसादेन महापातक संकटात् ।

तस्मान्नतोऽस्मि ते विद्वन् यत् कृतं तत् क्षमस्व मे ॥ ४०

 

सूत उवाच

इत्युक्त्वा देवकुसुमैः मुनिश्रेष्ठमवाकिरत् ।

प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार ह ॥ ४१

 

ततो विमानमारुह्य सर्वकामसमन्वितम् ।

अप्सरोगणसंकीर्णं प्रपेदे हरिमन्दिरम् ॥ ४२

 

तस्मात् श्रृणुध्वं विप्रेन्द्राः कथां रामायणस्य च ।

चैत्रे मासि सिते पक्षे श्रोतव्यं च प्रयत्‍नतः ॥ ४३

 

नवाह्ना किल रामस्य रामायण कथामृताम् ।

तस्माद् ऋतुषु सर्वेषु हितकृत् हरिपूजकः ॥ ४४

 

ईप्सितं मनसा यद्यत् तदाप्नोति न संशयः ।

सनत्कुमार यत् पृष्टं तत् सर्वं गदितं मया ॥ ४५

 

रामायणस्य माहात्म्यं किमन्यत् श्रोतुमिच्छसि ॥ ४६

 

इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये चैत्रमसफलानुकीर्तनं नाम चतुर्थोऽध्यायः ॥ ४ ॥

 


 

Please leave your valuable suggestions and feedback here