Sri Valmiki Ramayanam – Mahatmyam – Chapter-3


श्रीमद्वाल्मीकि रामायण माहात्म्यम्

 

| तृतीयोध्यायः |

 


 

सनत्कुमार उवाच –

अहो विप्र इदं प्रोक्तं इतिहासं च नारद ।

रामायणस्य माहात्म्यं त्वं पुनर्वद विस्तरात् ॥ १

 

अन्यमासस्य माहात्म्यं कथयस्व प्रसादतः ।

कस्य नो जायते तुष्टिः मुने त्वद् वचनामृतात् ॥ २

 

नारद उवाच –

सर्वे यूयं महाभागाः कृतार्था नात्र संशयः ।

यतः प्रभावं रामस्य भक्तितः श्रोतुमुद्यताः ॥ ३

 

माहात्म्यश्रवणं यस्य राघवस्य कृतात्मनाम् ।

दुर्लभं प्राहुरत्यन्तं मुनयो ब्रह्मवादिनः ॥ ४

 

श्रृणुध्वं ऋषयश्चित्रं इतिहासं पुरातनम् ।

सर्वपापप्रशमनं सर्वरोगविनाशनम् ॥ ५

 

आसीत् पुरा द्वापरे च सुमतिर्नाम भूपतिः ।

सोमवंशोद्‌भवः श्रीमान् सप्तद्वीपैकनायकः ॥ ६

 

धर्मात्मा सत्यसम्पन्नः सर्वसम्पद् विभूषितः ।

सदा रामकथासेवी रामपूजापरायणः ॥ ७

 

रामपूजापराणां च शुश्रूषुरनहंकृतिः ।

पूज्येषु पूजानिरतः समदर्शी गुणान्वितः ॥ ८

 

सर्वभूतहितः शान्तः कृतज्ञः कीर्त्तिमान् नृपः ।

तस्य भार्या महाभागा सर्वलक्षणसंयुताः ॥ ९

 

पतिव्रता पतिप्राणा नाम्ना सत्यवती श्रुता ।

तावुभौ दम्पती नित्यं रामायणपरयणौ ॥ १०

 

अन्नदानरतौ नित्यं जलदानपरायणौ ।

तडागारामवाप्यादीन् असंफ्यान् वितेनतुः ॥ ११

 

सोऽपि राजा महाभागो रामायणपरायणः ।

वाचयेच्छृणुयाद वापि भक्तिभावेन भावितः ॥ १२

 

एवं रामपरं नित्यं राजानं धर्मकोविदम् ।

तस्य प्रियां सत्यवतीं देवा अपि सदास्तुवन् ॥ १३

 

विश्रुतौ त्रिषु लोकेषु दम्पती तौ हि धार्मिकौ ।

आययौ बहुभिः शिष्यैः द्रष्टुकामो विभाण्डकः ॥ १४

 

विभाण्डकं मुनिं दृष्ट्वा सुखमाप्तो जनेश्वरः ।

प्रत्युद्ययौ सपत्‍नीकः पूजाभिर्बहुविस्तरम् ॥ १५

 

कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् ।

निजासनगतो भूपः प्राञ्जलिर्मुनिमब्रवीत् ॥ १६

 

राजोवाच –

भगवन् कृतकृत्योऽद्य त्वदभ्यागमनेन भोः ।

सतमागमनं सन्तः प्रशंसन्ति सुखावहम् ॥ १७

 

यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः ।

तेजः कीर्तिर्धनं पुत्र इति प्राहुर्विपश्चितः ॥ १८

 

तत्र वृद्धिं गमिष्यन्ति श्रेयांस्यनुदिनं मुने ।

यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥ १९

 

यो मूर्ध्नि धारयेद् ब्रह्मन् विप्रपादतलोदकम् ।

स स्नातो सर्वतीर्थेषु पुण्यवान् नात्र संशयः ॥ २०

 

मम पुत्राश्च दाराश्च सम्पदश्च समर्पिताः ।

समाज्ञापय शान्तात्मन् वयं किं करवाणि ते ॥ २१

 

इत्थं वदन्तं भूपं तं स निरीक्ष्य मुनीश्वरः ।

स्पृशन् करेण राजानं प्रत्युवाचातिहर्षितः ॥ २२

 

ऋषिरुवाच –

राजन् यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ।

विनयावनताः सर्वे परं श्रेयो भजन्ति हि ॥ २३

 

प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्तिनः ।

स्वस्ति तेऽस्तु महाभाग यत्पृच्छामि तदुच्यताम् ॥ २४

 

हरिसंतोषकान्यासन् पुराणानि बहून्यपि ।

माघे मासि चोद्यतोऽसि रामायणपरायणः ॥ २५

 

तव भार्यापि साध्वीयं नित्यं रामपरायणा ।

किमर्थमेतद् वृत्तान्तं यथावद् वक्तुमर्हसि ॥ २६

 

राजोवाच –

श्रृणुष्व भगवन् सर्वं यत्पृच्छसि वदामि तत् ।

आश्चर्यं यद्धि लोकानां आवयोश्चरितं मुने ॥ २७

 

अहमासं पुरा शुद्रो मालतिर्नाम सत्तम ।

कुमार्गनिरतो नित्यं सर्वलोकाहिते रतः ॥ २८

 

पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ।

महापातकिसंसर्गी देवद्रव्योपजीवकः ॥ २९

 

गोघ्नश्च ब्रह्महा चौरो नित्यं प्राणिवधे रतः ।

नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः ॥ ३०

 

किञ्चित् काले स्थितो ह्येवं अनादृत्य महद्वचः ।

सर्वबन्धुपरित्यक्तो दुःखी वनमुपागमम् ॥ ३१

 

मृगमांसाशनं नित्यं तथा मार्गविरोधकृत् ।

एकाकी दुःखबहुलो न्यवसं निर्जने वने ॥ ३२

 

एकदा क्षुत्परिश्रान्तो निद्राघूर्णः पिपासितः ।

वसिष्ठस्याश्रमं दैवाद् अपश्यं निर्जने वने ॥ ३३

 

हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ।

पर्यन्ते वनपुष्पौघैः छादितं तन्मुनीश्वर ॥ ३४

 

अपिबं तत्र पानीयं तत्तटे विगतश्रमः ।

उन्मूल्य वृक्षमूलानि मया क्षुच्च निवारिता ॥ ३५

 

वसिष्ठस्याश्रमे तत्र निवासं कृतवानहम् ।

शीर्णस्फटिक संधानं तत्र चाहमकारिषम् ॥ ३६ ॥

 

पर्णैस्तृणैश्च काष्ठैश्च गृहं सम्यक् प्रकल्पितम् ।

तत्राहं व्याधसत्त्वस्थो हत्वा बहुविधान् मृगान् ॥ ३७

 

आजीविकां च कुर्वाणो वत्सराणां च विंशतिम् ।

अथेयमागता साध्वी विन्ध्यदेशसमुद्‌भवा ॥ ३८

 

निषादकुलसम्भूता नाम्ना कालीति विश्रुता ।

बन्धुवर्गैः परित्यक्ता दुःखिता जीर्णविग्रहा ॥ ३९

 

ब्रह्मन् क्षुत्तृट्परिश्रान्ता शोचन्ती भौक्तिकीं क्रियाम् ।

दैवयोगात् समायाता भ्रमन्ती विजने वने ॥ ४०

 

मासे ग्रीष्मे च तापार्त्ता ह्यन्तस्तापप्रपीडिता ।

इमां दुःखवतीं दृष्ट्वा जाता मे विपुला घृणा ॥ ४१

 

मया दत्तं जलं चास्यै मांसं वनफलं तथा ।

गतश्रमा तु सा पृष्टा मया ब्रह्मन् यथातथम् ॥ ४२

 

न्यवेदयत् स्वकर्माणि तानि श्रृणु महामुने ।

इयं काली तु नाम्ना वै निषादकुलसम्भवा ॥ ४३

 

दाम्भिकस्य सुता विद्वन् न्यवसद् विन्ध्यपर्वते ।

परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥ ४४

 

बन्धुवर्गैः परित्यक्ता यतो हतवती पतिम् ।

कान्तारे विजने ब्रह्मन् मत्समीपं उपागता ॥ ४५

 

इत्येवं स्वकृत्वं कर्म सर्वं मह्यं न्यवेदयत् ।

वसिष्ठस्याश्रमे पुण्ये अहं चेयं च वै मुने ॥ ४६

 

दम्पतीभावमाश्रित्य स्थितौ मांसाशिनौ तदा ।

उद्यमार्थे गतौ चैव वसिष्ठस्याश्रमं तदा ॥ ४७

 

दृष्ट्वा चैव समाजं च देवर्षिणां च सत्तम ।

रामायणपरा विप्रा माघे दृष्ट्वा दिने दिने ॥ ४८

 

निराहारौ च विक्रान्तौ क्षुत्पिपासाप्रपीडितौ ।

अनिच्छया गतौ तत्र वसिष्ठस्याश्रमं प्रति ॥ ४९

 

रामायणकथां श्रोतुं नवाह्ना चैव भक्तितः ।

तत्काल एव पञ्चत्वं आवयोरभवन्मुने ॥ ५०

 

कर्मणा तेन तुष्टात्मा भगवान् मधुसूदनः ।

स्वदूतान् प्रेषयामास मदाहरणकारणात् ॥ ५१

 

आरोप्य मां विमाने तु जग्मुस्ते च परं पदम् ।

आवां समीपमापन्नौ देवदेवस्य चक्रिणः ॥ ५२

 

भुक्तवन्तौ महाभोगान् यावत्कालं श्रृणुष्व मे ।

युगकोटिसहस्राणि युगकोटिशतानि च ॥ ५३

 

उषित्वा रामभवने ब्रह्मलोकमुपागतौ ।

तावत्कालं च तत्रापि स्थित्वैन्द्रपदमागतौ ॥ ५४

 

तत्रापि तावत्कालं च भुक्त्वा भोगाननुत्तमान् ।

ततः पृथ्वीं वयं प्राप्ताः क्रमेण मुनिसत्तम ॥ ५५

 

अत्रापि सम्पदतुला रामायणप्रसादतः ।

अनिच्छया कृतेनापि प्राप्तं एवंविधं मुने ॥ ५६

 

नवाह्ना किल श्रोतव्यं रामायणकथामृतम् ।

भक्तिभावेन धर्मात्मन् जन्ममृत्युजरापहम् ॥ ५७

 

अवशेनापि यत्कर्म कृतं तु सुमहत्फलम् ।

ददाति श्रृणु विप्रेन्द्र रामायणप्रसादतः ॥ ५८

 

नारद उवाच –

एतत्सर्वं निशम्यासौ विभाण्डको मुनीश्वरः ।

अभिनन्द्य महीपालं प्रययौ स्वतपोवनम् ॥ ५९

 

तमाच्छृणुध्वं विप्रेन्द्रा देवदेवस्य चक्रिणः ।

रामायणकथा चैव कामधेनूपमा स्मृता ॥ ६०

 

माघे मासे सिते पक्षे रामायणं प्रयत्‍नतः ।

नवाह्ना किल श्रोतव्यं सर्वधर्मफलप्रदम् ॥ ६१

 

य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ।

वाचयेत् श्रृणुयाद् वापि रामभक्तश्च जायते ॥ ६२

 

इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये माघफलानुकीर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥

 


 

Please leave your valuable suggestions and feedback here