Sri Valmiki Ramayanam – Mahatmyam – Chapter-2


श्रीमद्वाल्मीकि रामायण माहात्म्यम्

 

| द्वितीयोध्यायः |

 


 

ऋषयः ऊचुः –

कथं सनत्कुमाराय देवर्षिर्नारदो मुनिः ।

प्रोक्तवान् सकलान् धर्मान् कथं तौ मिलितावुभौ ॥ १

 

कस्मिन् क्षेत्रे स्थितौ तात तावुभौ ब्रह्मवादिनौ ।

यदुक्तं नारदेनास्मै तत् त्वं ब्रूहि महामुने ॥ २

 

सूत उवाच –

सनकाद्या महात्मानो ब्रह्मणस्तनयाः स्मृताः ।

निर्ममा निरहंकारा सर्वे ते ह्यूर्ध्वरेतसः ॥ ३

 

तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ।

सनत्कुमारश्च तथा सनातन इति स्मृतः ॥ ४

 

विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।

सहस्रसूर्यसंकाशाः सत्यवन्तो मुमुक्षवः ॥ ५

 

एकदा ब्रह्मणः पुत्राः सनकाद्या महौजसः ।

मेरुश्रृङ्‍गे समाजग्मुः वीक्षितुं ब्रह्मणः सभाम् ॥ ६

 

तत्र गङ्‍गां महापुण्यां विष्णुपादोद्‌भवां नदीम् ।

निरीक्ष्य स्नातुमुद्युक्ताः सीताख्यां प्रथितौजसः ॥ ७

 

एतस्मिन् अंतरे विप्रा देवर्षिनारदो मुनिः ।

अजगामोच्चरन् नाम हरेर्नारायणादिकम् ॥ ८

 

नारायणाचुतानन्त वासुदेव जनार्दन ।

यज्ञेश जज्ञ्पुरुष राम विष्णो नमोऽस्तु ते ॥ ९

 

इत्युच्चरन् हरेर्नाम पावयन् अखिलं जगत् ।

आजगाम स्तुवन् गङ्गां मुनिर्लोकैकपावनीम् ॥ १०

 

अथयान्तं समुद्‌वीक्ष्य सनकाद्या महौजसः ।

यथार्हमर्हणं चक्रुः ववन्दे सोऽपि तान् मुनीन् ॥ ११

 

अथ तत्र सभामध्ये नारायणपरायणम् ।

सनत्कुमारः प्रोवाच नारदं मुनिपुङ्गवम् ॥ १२

 

सनत्कुमार उवाच –

सर्वज्ञोऽसि महाप्राज्ञ मुनीशानां च नारद ।

हरिभक्तिपरो यस्मात् त्वत्तो नास्त्यपरोऽधिकः ॥ १३

 

येनेदं अखिलं जातं जगत् स्थावरजङ्गमम् ।

गङ्गा पादोद्‌भवा यस्य कथं स ज्ञायते हरिः ॥ १४

 

अनुग्रह्योऽस्मि यदि ते तत्त्वतो वक्तुमर्हसि ।

नारद उवाच –

नमः पराय देवाय परात्परतराय च ॥ १५

 

परात्परनिवासाय सगुणायागुणाय च ।

ज्ञानाज्ञानस्वरूपाय धर्माधर्मस्वरूपिणे ॥ १६

 

विद्या अविद्या स्वरूपाय स्वरूपाय ते नमः ।

योदैत्यहन्ता नरकन्तकश्च भुजाग्रमात्रेण च धर्मगोप्ता ॥ १७

 

भूभारसन्घात विनोदकामं नमामि देवं रघुवंशदीपम्

आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ॥ १८

 

हतवान् राक्षसानीकं रामं दाशरथिं भजे ।

एवमादीन्यनेकानि चरितानि महात्मनः ॥ १९

 

तेषां नामानि संख्यातुं शक्यन्ते नाब्दकोटिभिः ।

महिमानं तु यन्नाम्नः पारं गन्तुं न शक्यते ॥ २०

 

मनुभिश्च मुनीन्द्रैश्च कथं तं क्षुल्लको भजेत्

यन्नाम्नः स्मरणेनापि महापातकिनोऽपि ये ॥ २१

 

पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि क्षुल्लधीः ।

रामायणपरा ये तु घोरे कलियुगे द्विजाः ॥ २२

 

त एव कृतकृत्याश्च तेषां नित्यं नमोऽस्तु ते ।

ऊर्जे मासि सिते पक्षे चैत्रे माघे तथैव च ॥ २३

 

नवाह्ना किल श्रोतव्यं रामाण कथामृतमम् ।

गौतमशापतः प्राप्तः सुदासो राक्षसीं तनुम् ॥ २४

 

रामायणप्रभावेण विमुक्तिं प्राप्तवानसौ ।

सनत्कुमार उवाच

रामायणं केन प्रोक्तं सर्वधर्मफलप्रदम् ॥ २५

 

प्राप्तः कथं गौतमेन सौदासो मुनिसत्तम ।

रामायणप्रभावेण कथं भूयो विमोक्षितः ॥ २६

 

अनुग्रह्योऽस्मि यति ते तत्त्वतो वक्तुमर्हसि ।

सर्वं एतत् अशेषेण मुने नो वक्तुमर्हसि ॥ २७

 

श्रृण्वतां वदतां चैव कथा पापविनाशिनी ।

नारद उवाच

श्रृणु रामायणं विप्र यद वाल्मीकिमुखोद्‌गतम् ॥ २८

नवाह्ना खलु श्रोतव्यं रामायण कथामृतम् ।

आस्ते कृतयुगे विप्रो धर्मकर्मविशारदः ॥ २९

 

सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः ।

विप्रस्तु गौतमाख्येन मुनिना ब्रह्मवदिना ॥ ३०

 

श्रावितः सर्वधर्मांश्च गङ्गातीरे मनोरमे ।

पुराणशास्त्र कथनैः तेनासौ बोधितोऽपि च ॥ ३१

 

श्रुतवान् सर्वधर्मान् वै तेनोक्तान् अखिलानपि ।

कदाचित् परमेशस्य परिचर्यापरोऽभवत् ॥ ३२

 

उपस्थितायापि तस्मै प्रणामं न चकार सः ।

स तु शान्तो महाबुद्धिः गौतमस्तेजसां निधिः ॥ ३३

 

शास्त्रोदितानि कर्माणि करोति स मुदं ययौ ।

यस्त्वर्चितो महादेवः शिवः सर्वजगद्‌गुरुः ॥ ३४

 

गुर्ववज्ञाकृतं पापं राक्षसत्वे नियुक्तवान् ।

उवाच प्राञ्जलिर्भूत्वा विनयेषु च कोविदः ॥ ३५

 

विप्र उवाच –

भगवन् सर्वधर्मज्ञ सर्वदर्शिन् सुरेश्वरः ।

क्षमस्व भगवन् सर्वं अपराधः कृतो मया ॥ ३६

 

गौतम उवाच –

ऊर्जे मासे सिते पक्षे रामायण कथामृतम् ।

नवाह्ना चैव श्रोतव्यं भक्तिभावेन सादरम् ॥ ३७

 

नात्यन्तिकं भवेद् एतद् द्वादशाब्दं भविष्यति ।

विप्र उवाच –

केन रामायणं प्रोक्तं चरितानि तु कस्य वै ॥ ३८

 

एतत् सर्वं महाप्राज्ञ संक्षेपाद् वक्तुमर्हसि ।

मनसा प्रीतिमापन्नो ववन्दे चरणौ गुरोः ॥ ३९

 

गौतम उवाच –

श्रृणु रामायणं विप्र वाल्मीकिमुनिना कृतम् ।

येन रामावतारेण राक्षसा रावणादयः ॥ ४०

 

हतास्तु देवकार्यं हि चरितं तस्य तच्छृणु ।

कार्त्तिके च सिते पक्षे कथा रामायणस्य तु ॥ ४१

 

नवमेऽहनि श्रोतव्या सर्वपापप्रणाशिनी ।

इत्युक्त्वा चार्थसम्पन्नो गौतमः स्वाश्रमं ययौ ॥ ४२

 

विप्रोऽपि दुःखमापन्नो राक्षसीं तनुमाश्रितः ।

क्षुत्पीडितः पिपासार्त्तो नित्यं क्रोधपरायणः ॥ ४३

 

कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ।

मृगांश्च विविधांस्तत्र मनुष्यांश्च सरीसुपान् ॥ ४४

 

विहगान् प्लवगांश्चैव प्रसभात्तनभक्षयत् ।

अस्थिभिर्बहुभिर्विप्राः पीतरक्त कलेवरैः ॥ ४५

 

रक्तादप्रेतकैश्चैव तेनासीद् भूर्भयंकरी ।

ऋतुत्रये स पृथिवीं शतयोजन विस्तराम् ॥ ४६

 

कृत्वादिदुःखितां पश्चाद् वनान्तरमगात् पुनः ।

तत्रापि कृतवान् नित्यं नरमांसाशनं तदा ॥ ४७

 

जगाम नर्मदातीरे सर्वलोकभयंकरः ।

एतस्मिन् अंतरे प्राप्तः कश्चित् विप्रोऽतिधार्मिकः ॥ ४८

 

कलिङ्गदेशसंभूतो नाम्ना गर्ग इति स्मृतः ।

वहन् गङ्गाजलं स्कंधे स्तुवन् विश्वेश्वरं प्रभुम् ॥ ४९

 

गायन् नामानि रामस्य समायातोऽतिहर्षितः ।

तं आयान्तं मुनिं दृष्ट्वा सुदासो नाम राक्षसः ॥ ५०

 

प्राप्तो न पारणेत्युक्त्वा भुजौ उद्यम्य तं ययौ ।

तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थितः ॥ ५१

 

अशक्तस्तं द्विजं हन्तुं इदं ऊचे स राक्षसः ।

राक्षस उवाच –

अहो भद्र महाभाग नमस्तुभ्यं महात्मने ॥ ५२

 

नामस्मरणमात्रेण राक्षसा अपि दूरगाः ।

मया प्रभक्षिताः पूर्वं विप्राः कोटिसहस्रशः ॥ ५३

 

नामप्रावरणं विप्र रक्षति त्वां महाभयात् ।

नामस्मरणमात्रेण राक्षसा अपि भो वयम् ॥ ५४

 

परां शान्तिं समापन्ना महिमा कोऽच्युतस्य हि ।

सर्वथा त्वं महाभाग रागादिरहितो द्विज ॥ ५५

 

रामकथाप्रभावेण पाह्यस्मात् पातकाधमात् ।

गुर्ववज्ञा मया पूर्वं कृता च मुनिसत्तम ॥ ५६

 

कृतश्चानुग्रहः पश्चाद् गुरुणोक्तं इदं वचः ।

वाल्मीकिमुनिना पूर्वं कथा रामायणस्य च ॥ ५७

 

ऊर्जे मासे सिते पक्षे श्रोतव्या च प्रयत्‍नतः ।

गुरुणापि पुनः प्रोक्तं रम्यं तु शुभदं वचः ॥ ५८

 

नवाह्ना खलु श्रोतव्यं रामायण कथामृतमम् ।

तस्माद् ब्रह्मन् महाभाग सर्वशास्त्रार्थकोविद ॥ ५९

 

कथाश्रवण मात्रेण पाह्यस्मात् पापकर्मणः ।

नारद उवाच –

ततो रामायणं ख्यातं राममाहात्म्यमुत्तमम् ॥ ६०

 

निशम्य विस्मयाविष्टो बभूव द्विजसतमः ।

ततो विप्रः कृपाविष्टो रामनामपरायणः ॥ ६१

 

सुदासराक्षसं नाम चेदं वाक्यमथाब्रवीत् ।

विप्र उवाच –

राक्षसेन्द्र महाभाग मतिस्ते विमलाभवत् ॥ ६२

 

अस्मिन् ऊर्जे सिते पक्षे रामायणकथां श्रृणु ।

श्रृणु त्वं राममाहात्म्यं रामभक्तिपरायण ॥ ६३

 

रामध्यानपराणां च कः समर्थः प्रबाधितुम् ।

रामभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ॥ ६४

 

तत्र देवाश्च सिद्धाश्च रामायणपरा नराः ।

तस्मात् ऊर्जे सिते पक्षे रामायणकथां श्रृणु ॥ ६५

 

नवाह्ना खलु श्रोतव्यं सावधानः सदा भव ।

इत्युक्त्वा कथयामास रामायणकथां मुनिः ॥ ६६

 

कथाश्रवणमात्रेण राक्षसत्वं अपाकृतम् ।

विसृज्य राक्षसं भावं अभवत् देवतोपमः ॥ ६७

 

कोटिसूर्यप्रतीकाशो नारायण समप्रभः ।

शङ्‍खचक्र गदापाणि हरेः सद्म जगाम सः ॥ ६८

 

स्तुवन् तं ब्राह्मणं सम्यग् उअगाम हरिमंदिरम् ॥ ६९

 

नारद उवाच –

तस्मात् श्रूणुध्वं विप्रेन्द्रा रामायण कथामृतम् ।

स तस्य महिमा तत्र ऊर्जे मासि च कीर्त्यते ॥ ७०

 

यन्नामस्मरणादेव महापातक कोटिभिः ।

विमुक्तः सर्वपापेभ्यो नरो याति परां पगिम् ॥ ७१

 

रामायणेति यन्नम सकृदप्युच्यते यदा ।

तदैव पापनिर्मुक्तो विष्णुर्लोकं स गच्छति ॥ ७२

 

ये पठंति सदाऽऽख्यानं भक्त्या श्रृण्वन्ति ये नराः ।

गङ्‍गास्नानच्छतगुणं तेषां संजायते फलम् ॥ ७३

 

इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये राक्षमोक्षणं नाम द्वितीयोऽध्यायः ॥ १ ॥

 


 

Please leave your valuable suggestions and feedback here