Sri Valmiki Ramayanam – Mahatmyam – Chapter-1


श्रीमद्वाल्मीकि रामायण माहात्म्यम्

 

। प्रथमोऽध्यायः ।

 


 

श्रीरामः शरणं समस्तजगतां रामं विना का गती

रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।

रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे

रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः ॥ १

 

चित्रकूटालयं रामं इन्दिरानन्दमन्दिरम् ।

वन्दे च परमानन्दं भक्तानां अभयप्रदम् ॥ २

 

ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः ।

नमामि देवं चिद्‌रूपं विशुद्धं परमं भजे ॥ ३

 

ऋषयः उचुः –

भगवन् सर्वमाख्यातं यत् पृष्ठं विदुषा त्वया ।

संसारपाशबद्धानां दुःखानि सुबहूनि च ॥ ४

 

एतत् संसारपाशस्य च्छेदकः कतमः स्मृतः ।

कलौ वेदोक्तमार्गाश्च नश्यन्तीति त्वयोदिताः ॥ ५

 

अधर्मनिरतानां च यातनाश्च प्रकीर्तिताः ।

घोरे कलियुगे प्राप्ते वेदमार्ग बहिष्कृते ॥ ६

 

पाखंडत्वं प्रसिद्धं वै सर्वैश्च परिकीर्तितम् ।

कामार्त्ता ह्रस्वदेहाश्च लुब्धा अन्योन्यतत्पराः ॥ ७

 

कलौ सर्वे भविष्यंति स्वल्पायुः बहुपुत्रकाः ।

स्त्रियः स्वपोषणपरा वेश्याचरण तत्पराः ॥ ८

 

पतिवाक्यं अनादृत्य सदा अन्यगृह तत्पराः ।

दुःशीलेषु करिष्यंति पुरुषेषु सदा स्पृहाम् ॥ ९

 

असद्वार्त्तां भविष्यन्ति पुरुषेषु कुलाङ्गनाः ।

परुषानृतभाषिण्यो देहसंस्कारवर्जिताः ॥ १०

 

वाचालश्च भविष्यन्ति कलौ प्रायेण योषितः ।

भिक्षवश्चापि मित्रादि स्नेहसम्बन्ध यन्त्रिताः ॥ ११

 

अन्नोपाधिनिमित्तेन शिष्यान् बध्नन्ति लोलुपाः ।

उभाभ्यां अपि पाणिभ्यां शिरः कण्डूयनं स्त्रियः ॥ १२

 

कुर्वन्त्यो गृहभर्तृणां आज्ञां भेत्स्यन्त्यतन्द्रिताः ।

पाखण्डालापनिरताः पाखण्डजनसङ्‌गिनः ॥ १३

 

यदा द्विजा भविष्यन्ति तदा वृद्धिं गतः कलिः ।

घोरे कलियुगे ब्रह्मन् जनानां पापकर्मिणाम् ॥ १४

 

मनः शुद्धि विहीनानां निष्कृतिश्च कथं भवेत् ।

यथा तुष्यति देवेशो देवदेवो जगद्‌गुरुः ॥ १५

 

ततो वदस्व सर्वज्ञ सुत धर्मभृतां वर ।

वद सूत मुनिश्रेष्ठ सर्वं एतत् अशेषतः ॥ १६

 

कस्य नो जायते तुष्टिः सूत त्वत् वचनामृतात् ॥ १७

 

सूत उवाच –

शृणुध्वं ऋषयः सर्वे यदिष्टं वो वदाम्यहम् ।

गीतं सनत्कुमाराय नारदेन महात्मना ॥ १८

 

रामायणं महाकाव्यं सर्ववेदेषु सम्मतम् ।

सर्वपापप्रशमनं दुष्टग्रह निवारणम् ॥ १९

 

दुःस्वप्न नाशनं धन्यं भुक्तिमुक्ति फलप्रदम् ।

रामचंद्रकथोपेतं सर्वकल्याणसिद्धिदम् ॥ २०

 

धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ।

अपूर्वं पुण्यफलदं शृणुध्वं सुसमाहिताः ॥ २१

 

महापातक युक्तो वा युक्तो वा सर्वपातकैः ।

शृत्वैतदार्षं दिव्यं हि काव्यं शुद्धिं अवाप्नुयात् ॥ २२

 

रामायणेन वर्तन्ते सुतरां ये जगद्धिताः ।

त एव कृतकृत्याश्च सर्वशास्त्रार्थ कोविदाः ॥ २३

 

धर्मार्थकाममोक्षाणां साधनं च द्विजोत्तमाः ।

श्रोतव्यं च सदा भक्त्या रामायणपरामृतम् ॥ २४

 

पुनर्जितानि पापानि नाशमायांति यस्य वै ।

रामायणे महाप्रीतिः तस्य वै भवति ध्रुवन् ॥२५

 

रामायणे वर्तमाने पापपाशेन यन्त्रितः ।

अनादृत्य असद्‌गाथा आसक्तबुद्धिः प्रवर्तते ॥ २६

 

रामायणं नाम परं तु काव्यं सुपुण्यदं वै शृणुत द्विजेंद्राः ।

यस्मिन् शृते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात् ॥ २७

 

वरं वरेण्यं वरदं तु काव्यं संतारयत्याशु च सर्वलोकम् ।

संकल्पितार्थप्रदमादिकाव्यं शृत्वा च रामस्य पदं प्रयाति ॥ २८

 

ब्रह्मेशविष्ण्वाख्य शरीरभेदैः विश्वं सृजत्यत्ति च पाति यश्च ।

तमादिदेवं परमं वरेण्यं आधाय चेतस्युपयाति मुक्तिम् ॥ २९

 

यो नामजात्यादि विकल्पहीनः परावराणां परमः परः स्यात् ।

वेदाअंतवेद्यः स्वरुचा प्रकाशः स वीक्ष्यते सर्वपुराणवेदै ॥ ३०

 

ऊर्जे माहे सिते पक्षे चैत्रे च द्विजसत्तमाः ।

नवाह्ना खलु श्रोतव्यं रामायण कथामृतम् ॥ ३१

 

इत्येवं शृणुयाद् यस्तु श्रीरामचरितं शुभम् ।

सर्वान् कामान् अवाप्नोति परत्रामुत्र चोत्तमान् ॥ ३२

 

त्रिसप्तकुलसंयुक्तः सर्वपापविवर्जितः ।

प्रयाति रामभवनं यत्र गत्वा न शोचते ॥ ३३

 

चैत्रे माघे कार्तिके च सिते पक्षे चा वाचयेत् ।

नवाहस्सु महापुण्यं श्रोतव्यं च प्रयत्‍नतः ॥ ३४

 

रामायणं आदिकाव्यं स्वर्गमोक्ष प्रदायकम् ।

तस्माद् घोरे कलियुगे सर्वधर्म बहिष्कृते ॥ ३५

 

नवभिर्दिनैः श्रोतव्यं रामायण कथामृतम् ।

रामनामपरा ये तु घोरे कलियुगे द्विजाः ॥ ३६

 

त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ।

कथा रामयणस्यापि नित्यं भवति यद्‌गृहे ॥ ३७

 

तद् गृहं तीर्थरूपं हि दुष्टानां पापनाशनम् ।

तावत्पापानि देहेस्मिन् निवसंति तपोधनाः ॥ ३८ ॥

 

यावन्न श्रूयते सम्यक् श्रीमद्‌रामायणं नरैः ।

दुर्लभैव कथा लोके श्रीमद्‌रामायणोद्‌भवा ॥ ३९

 

कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ।

ऊर्जे माघे सिते पक्षे चैत्रे च द्विजसत्तमाः ॥ ४०

 

यस्य श्रवणमात्रेण सैदासोऽपि विमोचितः ।

गौतमशापतः प्राप्तः सौदासो राक्षसीं तनुम् ॥ ४१

 

रामायणप्रभावेण विमुक्तिं प्राप्तवान् पुनः ।

यस्त्वेतत् श्रुणुयाद् भक्त्या रामभक्तिपरायणः ॥ ४२

 

स मुचते पहापापैः पुरुष पातकादिभिः ॥ ४३

 

इति श्रीस्कंदपुराणे उत्तरखण्डे नारद-सनत्कुमार संवादे रामायणमाहात्म्ये कल्पानुकीर्तनं नाम प्रथमोऽध्यायः ॥ १ ॥

 


 

Please leave your valuable suggestions and feedback here