Sri Valmiki Ramayanam – Dhyana Shloka


श्रीमद्वाल्मीकि रामायण ध्यान श्लोक:

 


 

गणपति ध्यानम्

 

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

वागीशाद्याः सुमनसः सर्वार्थाना-मुपक्रमे ।

यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥

 

गुरु ध्यानम्

 

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् ।

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

 

सरस्वति ध्यानम्

 

दोर्भिर्युक्ता चतुर्भिः स्फटिक-मणिमयी-मक्षमालां दधाना

हस्तेनैकेन पद्मम् सितमपि च शुकं पुस्तकं चापरेण ।

 

भासा कुन्देन्दु-शङ्ख-स्फटिक-मणिनिभा भासमाना-समाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ।

 

श्रीवाल्मीकि मुनि वन्दनाम्

 

कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविता-शाखां वन्दे वाल्मीकि-कोकिलम् ।

यः पिबन् सततं राम-चरिता-ऽमृत-सागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतस-मकल्मषम् ॥

 

हनुमान नमस्कारम्

 

गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।

रामायण-महा-माला रत्नं वन्दे – ऽनिलात्मजम् ॥

अञ्जना-नन्दनं वीरं जानकी-शोक-नाशनम् ।

कपीश-मक्ष-हन्तारं वन्दे लङ्का-भयंकरम् ॥

 

उल्लङ्घय सिन्धोः सलिलं सलीलं

यः शोक-वह्नि : जनका ऽऽत्मजायाः ।

आदाय तेनैव ददाह लङ्कां

नमामि तं प्राञ्जलिराञ्जनेयम् ॥

 

आञ्जनेय-मतिपाटलाननं

काञ्चना-ऽद्रि-कमनीय-विग्रहम्।

पारिजात-तरुमूल-वासिनं

भावयामि पवमान-नन्दनम् ॥

 

यत्र यत्र रघुनाथ-कीर्तनं

तत्र तत्र कृत-मस्तकाऽञ्जलिम् ।

बाष्पवारि-परिपूर्ण-लोचनं

मारुतिं नमत राक्षसा-ऽन्तकम् ॥

 

मनोजवं मारुत-तुल्य-वेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानर-यूथ-मुख्यं

श्रीराम-दूतं शिरसा नमामि ॥

 

श्रीराम ध्यानम्

 

वैदेही-सहितं सुर-द्रुम-तले हैमे महामण्डपे

मध्ये-पुष्पकमासने मणिमये वीरासने संस्थितम् ।

अग्रे वाचयति प्रभञ्जन-सुते तत्त्वं मुनिभ्यः परं

व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

 

वामे भूमि-सुता पुरस्तु हनुमान् पश्चात् सुमित्रा-सुतः

शत्रुघ्नो भरतश्च पार्श्व-दलयोः वाय्वादि-कोणेषु च ।

सुग्रीवश्च विभीषणश्च युवराट् तारा-सुतो जाम्बवान्

मध्ये नील-सरोज-कोमल-रुचिं रामं भजे श्यामलम् ॥

 

रामं रामानुजं सीतां भरतं भरता-ऽनुजं ।

सुग्रीवं वायु-सूनं च प्रणमामि पुनः पुनः ॥

 

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।

नमोऽस्तु रुद्रेन्द्र-यमानिलेभ्यः नमोऽस्तु चन्द्रा-ऽर्क-मरुद्गणेभ्यः ॥

 

रामायण नमस्कार

 

चरितं रघुनाथस्य शतकोटि – प्रविस्तरम् ।

एकैक-मक्षरं पुंसां महापातक-नाशनम् ॥

वाल्मीकि-गिरि-सम्भूता रामाऽम्भो-निधि-संगता ।

श्रीमद्रामायणी गङ्गा पुनाति भुवन-त्रयम् ॥

 

वाल्मीके-र्मुनि-सिंहस्य कविता-वनचारिणः ।

शृण्वन् राम-कथा-नादं को न याति परां गतिम् ॥

 

श्री हरये नमः श्री हरये नमः श्री हरये नमः

जानकी कांत स्मरणम् जय जय राम राम

 


 

Please leave your valuable suggestions and feedback here