Sri Valmiki Ramayanam – Balakandam – Sargam-9


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

नवमः सर्गः

 

ऋश्यशृङ्गोपाख्यानम्

 


 

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।

श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥ १ ॥

 

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।

सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥ २ ॥

 

ऋषीणां सन्निधौ राजंस्तव पुत्रागमं प्रति ।

काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥ ३ ॥

 

ऋष्यशृङ्‍ग इति ख्यातस्तस्य पुत्रो भविष्यति ।

स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥ ४ ॥

 

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।

द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥ ५ ॥

 

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।

तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥ ६ ॥

 

अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।

एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥ ७ ॥

 

अङ्‍गेषु प्रथितो राजा भविष्यति महाबलः ।

तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥ ८ ॥

 

अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।

अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥ ९ ॥

 

ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति ।

भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥ १० ॥

 

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।

इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥ ११ ॥

 

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।

विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥ १२ ॥

 

आनाय्य तु महीपाल ऋष्यशृङ्‍गं सुसत्कृतम् ।

विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।

प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १३ ॥

 

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।

केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १४ ॥

 

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।

पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥ १५ ॥

 

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।

न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १६ ॥

 

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान् ।

आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ १७ ॥

 

एवमङ्‍गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।

आनीतोऽवर्षयत् देवः शान्ता चास्मै प्रदीयते ॥ १८ ॥

 

ऋष्यशृङ्‍गस्तु जामाता पुत्रांस्तव विधास्यति ।

सनत्कुमारकथितमेतावद् व्याहृतं मया ॥ १९ ॥

 

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।

यथर्ष्यशृङ्‍गस्त्वानीतो येनोपायेन सोच्यताम् ॥ २० ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् बालकाण्डे ऋश्यशृङ्गोपाख्यानम् नाम नवमः सर्गः ॥ ९ ॥

 


 

Please leave your valuable suggestions and feedback here