Sri Valmiki Ramayanam – Balakandam – Sargam-8


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

अष्टमः सर्गः

 

सुमन्त्रवाक्यम्

 


 

तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः ।

सुतार्थं तप्यमानस्य नासीत् वंशकरः सुतः ॥ १ ॥

 

चिंतयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।

सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

 

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।

मंत्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥

 

ततोऽब्रवीन्महातेजाः सुमंत्रं मंत्रिसत्तमम् ।

शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

 

ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ।

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ ५ ॥

 

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।

पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजसत्तमाः ॥ ६ ॥

 

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।

इदं धर्मार्थसहितं वाक्यं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥

 

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

 

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।

कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विच्न्त्यताम् ॥ ९ ॥

 

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १० ॥

 

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

 

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतांश्च पार्थिव ॥ १२ ॥

 

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।

ततः प्रीतोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥ १३ ॥

 

अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।

सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ १४ ॥

 

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १५ ॥

 

शांतयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।

शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १६ ॥

 

नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।

छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥ १७ ॥

 

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १८ ॥

 

तथा विधानं क्रियतां समर्थाः साधनेष्विति ।

तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥ १९ ॥

 

पार्थिवेन्द्रस्य तद्वाक्यं यथापूर्वं निशम्य ते ।

तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम् ॥ २० ॥

 

अनुज्ञाताः ततः सर्वे पुनर्जग्मुर्यथागतम् ।

विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥ २१ ॥

 

ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।

इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥ २२ ॥

 

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।

ततः स गत्वा ताः पत्‍नीर्नरेन्द्रो हृदयंगमाः ॥ २३ ॥

 

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।

मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे सुमन्त्रवाक्यम् नाम अष्टमस्सर्गः ॥ ८ ॥

 


 

Please leave your valuable suggestions and feedback here