Sri Valmiki Ramayanam – Balakandam – Sargam-7


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

सप्तमः सर्गः

 

अमात्यवर्णना

 


 

तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः ।

मन्त्रज्ञाश्चेङ्‌‍गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥

 

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।

शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥

 

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।

अकोपो धर्मपालश्च सुमंत्रश्चाष्टमोऽर्थवित् ॥ ३ ॥

 

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।

वसिष्ठो वामदेवश्च मन्त्रिणश्च तथाऽपरे ॥ ४ ॥

 

सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।

मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥ ५ ॥

 

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।

विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥। ६ ॥

 

श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।

कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥ ७

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।

क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ८ ॥

 

तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।

क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ९ ॥

 

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।

प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ १० ॥

 

कोशसङ्‌ग्रहणे युक्ता बलस्य च परिग्रहे ।

अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥ ११ ॥

 

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।

शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ १२ ॥

 

ब्रह्मक्षत्रमहिन्सन्तस्ते ते कोशं समपूरयन् ।

सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ १३ ॥

 

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।

नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १४ ॥

 

कश्चिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।

प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥ १५ ॥

 

सुवाससः सुवेषाश्च ते च सर्वे सुचिव्रताः ।

हितार्थश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १६ ॥

 

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।

विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥ १७ ॥

 

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।

संधिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥ १८

मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।

नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १९ ॥

 

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।

उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥ २० ॥

 

अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।

प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ २१ ॥

 

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः ।

स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ २२ ॥

 

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।

मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।

स शशास जगद् राजा दिवं देवपतिर्यथा ॥ २३ ॥

 

तैः मन्त्रिभिर्मन्त्रहितेनिविष्टै- र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।

स पार्थिवो दीप्तिमवाप युक्त- स्तेजोमयैः गोभिरिवोदितोऽर्कः ॥ २४ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अमात्यवर्णना नाम सप्तमः सर्गः ॥ ७ ॥

 


 

Please leave your valuable suggestions and feedback here