Sri Valmiki Ramayanam – Balakandam – Sargam-6


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

षष्ठः सर्गः

 

राजवर्णना

 


 

तस्यां पुर्यामयोध्यायां वेदवित् सर्वसङ्‍ग्रहः ।

दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥

 

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।

महर्षिकल्पो राजर्षित्रिषु लोकेषु विश्रुतः ॥ २ ॥

 

बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।

धनैश्च सन्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥

 

यथा मनुर्महातेजा लोकस्य परिरक्षिता ।

तथा दशरथो राजा लोकस्य परिरक्षिता ॥ ४ ॥

 

तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।

पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥

 

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।

नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥

 

नाल्पसन्निचयः कश्चिदासीत् तस्मिन् पुरोत्तमे ।

कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥

 

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।

द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥ ८ ॥

 

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।

उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥

 

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।

नामृष्टो नानुलिप्ताङ्‍गो नासुगन्धश्च विद्यते ॥ १० ॥

 

नामृष्टभोजी नादाता नाप्यनङ्‍गदनिष्कधृक् ।

नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ ११ ॥

 

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।

कश्चिदासीदयोध्यायां न चार्वृत्तो न सङ्‍करः ॥ १२ ॥

 

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।

दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥

 

नास्तिको नानृती वापि न कश्चिदबहुश्रुतः ।

नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥ १४ ॥

 

नाषडङ्‍गविदत्रास्ति नाव्रतो नासहस्रदः ।

न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ १५ ॥

 

कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।

द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६ ॥

 

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।

कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ १७ ॥

 

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।

सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥

 

क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः ।

शूद्राः स्वकर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥ १९ ॥

 

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।

यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ २० ॥

 

योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।

संपूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ २१ ॥

 

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।

वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ २२ ॥

 

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।

मदान्वितैरतिबलैर्मातङ्‍गैः पर्वतोपमैः ॥ २३ ॥

 

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।

अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥ २४ ॥

 

भद्रैर्मंद्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।

भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥

 

नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।

सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।

यस्यां दशरथो राजा वसञ्जगदपालयत् ॥ २६ ॥

 

तां पुरीं स महातेजा राजा दशरथो महान् ।

शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥

 

तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् ।

पुरीमयोध्यां नृसहस्रसङ्‍कुलां शशास वै शक्रसमो महीपतिः ॥ २८ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे राजवर्णना नाम षष्ठः सर्गः ॥ ६ ॥

 


 

Please leave your valuable suggestions and feedback here