Sri Valmiki Ramayanam – Balakandam – Sargam-5


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

पञ्चमः सर्गः

 

अयोध्यावर्णना

 


 

सर्वापूर्वमियं येषामासीत् कृत्स्ना वसुंधरा ।

प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १ ॥

 

येषां स सगरो नाम सागरो येन खानितः ।

षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥

 

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।

महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥

 

तदिदं वर्तयिष्यावः सर्वं निखिलमादितः ।

धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥ ४ ॥

 

कोशलो नाम मुदितः स्फीतो जनपदो महान् ।

निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

 

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६ ॥

 

आयता दश च द्वे च योजनानि महापुरी ।

श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥

 

राजमार्गेण महता सुविभक्तेन शोभिता ।

मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥

 

तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।

पुरीमावासयामास दिवि देवपतिर्यथा ॥ ९ ॥

 

कपाटतोरणवतीं सुविभक्तान्तरापणाम् ।

सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥ १० ॥

 

सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।

उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्‍कुलाम् ॥ ११ ॥

 

वधूनाटकसङ्‍घैश्च संयुक्तां सर्वतः पुरीम् ।

उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

 

दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।

वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥

 

सामन्तराजसङ्‍घैश्च बलिकर्मभिरावृताम् ।

नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥

 

प्रासादै रत्‍नविकृतैः पर्वतैरिव शोभिताम् ।

कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

 

चित्रामष्टापदाकारां वरनारीगणायुताम् ।

सर्वरत्‍नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥

 

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।

शालितण्डुलसम्पूर्णाम् इक्षुकाण्डरसोदकाम् ॥ १७ ॥

 

दुन्दुभीभिर्मृदङ्‍गैश्च वीणाभिः पणवैस्तथा ।

नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

 

विमानमिव सिद्धानां तपसाधिगतं दिवि ।

सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

 

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।

शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥

 

सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।

हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥ २१ ॥

 

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।

पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

 

तामग्निमद्‌भिर्गुणवद्‌भिरावृतां द्विजोत्तमैर्वेदषडङ्‍गपारगैः ।

सहस्रदैः सत्यरतैर्महात्मभि-र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ २३ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे अयोध्यावर्णना नाम पञ्चमः सर्गः ॥ ५ ॥

 


 

Please leave your valuable suggestions and feedback here