Sri Valmiki Ramayanam – Balakandam – Sargam-4


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

चतुर्थः सर्गः

 

रामायण गानम्

 


 

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।

चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १ ॥

 

चतुर्विंशत्सहस्राणि श्लोकानां उक्तवानृषिः ।

तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ २ ॥

 

कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।

चिंतयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥

 

तस्य चिंतयमानस्य महर्षेर्भावितात्मनः ।

अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥

 

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।

भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥

 

स तु मेधाविनौ दृष्ट्‍वा वेदेषु परिनिष्ठितौ ।

वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥

 

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।

पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥ ७ ॥

 

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।

जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ ८ ॥

 

रसैः शृङ्‍गारकरुणहास्यरौद्रभयानकैः ।

वीरादिभी रसैर्युक्तं काव्यं एतदगायताम् ॥ ९ ॥

 

तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।

भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥

 

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।

बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥ ११ ॥

 

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।

वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥

 

ऋषीणां च द्विजातीनां साधूनां च समागमे ।

यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥ १३ ॥

 

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।

तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥ १४ ॥

 

मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।

तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १५ ॥

 

साधु साध्विति तावूचुः परं विस्मयमागताः ।

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १६ ॥

 

प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।

अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १७ ॥

 

चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।

प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥ १८ ॥

 

सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।

एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥ १९ ॥

 

संरक्ततरमत्यर्थं मधुरं तावगायताम् ।

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥ २० ॥

 

प्रसन्नो वल्कलं कश्चित् ददौ ताभ्यां महायशाः ।

अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥ २१ ॥

 

कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।

बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥ २२ ॥

 

ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।

काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥ २३ ॥

 

जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।

यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः ॥ २४ ॥

 

औदुम्बरीं बृसीमन्यः स्वस्ति केचित् तदावदन् ।

आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ २५ ॥

 

ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।

आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥ २६ ॥

 

परं कवीनामाधारं समाप्तं च यथाक्रमम् ।

अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥ २७ ॥

 

आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।

प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥ २८ ॥

 

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।

स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥ २९ ॥

 

पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।

आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ ३० ॥

 

उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।

दृष्ट्‍वा तु रूपसम्पन्नौ विनितौ भ्रातरावुभौ ॥ ३१ ॥

 

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।

श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥ ३२ ॥

 

विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।

तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥ ३३ ॥

 

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।

ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।

श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥ ३४ ॥

 

इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ।

ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत ॥ ३५ ॥

 

ततस्तु तौ रामवचःप्रचोदिता-वगायतां मार्गविधानसम्पदा ।

स चापि रामः परिषद्‍गतः शनै-र्बुभूषयासक्तमना बभूव ॥ ३६ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे श्रीरामायण गानम् नाम चतुर्थः सर्गः ॥ ४ ॥

 


 

Please leave your valuable suggestions and feedback here