Sri Valmiki Ramayanam – Balakandam – Sargam-3


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

तृतीयः सर्गः

 

काव्यसङ्क्षेपः

 


 

श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् ।

व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥ १ ॥

 

उपस्पृश्योदकं सम्यङ्‌मुनिः स्थित्वा कृताञ्जलिः ।

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ २ ॥

 

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।

सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥ ३ ॥

 

हसितं भाषितं चैवं गतिर्यावच्च चेष्टितम् ।

तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥ ४ ॥

 

स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने ।

सत्यसंधेन रामेण तत् सर्वं चान्ववेक्षितम् ॥ ५ ॥

 

ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।

पुरा यत् तत्र निर्वृत्तं पाणावमलकं यथा ॥ ६ ॥

 

तत् सर्वं तत्त्वतो दृष्ट्‍वा धर्मेण स महामतिः ।

अभिरामस्य रामस्य तत् सर्वं कर्त्तुमुद्यतः ॥ ७ ॥

 

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।

समुद्रमिव रत्‍नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ ॥

 

स यथा कथितं पूर्वं नारदेन महात्मना ।

रघुवंशस्य चरितं चकार भगवान् मुनिः ॥ ९ ॥

 

जन्म रामस्य सुमहद्‌वीर्यं सर्वानुकूलताम् ।

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० ॥

 

नाना चित्राः कथाश्चान्या विश्वामित्रसहायने ।

जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ ॥

 

रामरामविवादं च गुणान् दाशरथेस्तथा ।

तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १२ ॥

 

विघातं चाभिषेकस्य रामस्य च विवासनम् ।

राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥ १३ ॥

 

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ १४ ॥

 

गङ्‍गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ ॥

 

वास्तुकर्म निवेशं च भरतागमनं तथा ।

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ ॥

 

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।

दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ ॥

 

दर्शनं शरभङ्‍गस्य सुतीक्ष्णेन समागमम् ।

अनसूयासमाख्यां च अङ्‍गरागस्य चार्पणम् ॥ १८ ॥

 

दर्शनं चाप्यगस्त्यस्य धनुशो ग्रहणं तथा ।

शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ ॥

 

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।

मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ २० ॥

 

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।

कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ २१ ॥

 

शबरी दर्शनं चैव फलमूलाशनं तथा ।

प्रलापं चैव पम्पायां हनुमद्दर्शनं तथा ॥ २२ ॥

 

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ ॥

 

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।

ताराविलापं समयं वर्षरात्रनिवासनम् ॥ २४ ॥

 

कोपं राघवसिंहस्य बलानामुपसङ्‍ग्रहम् ।

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ ॥

 

अङ्‍गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।

प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम् ॥ २६ ॥

 

पर्वतारोहणं चैव सागरस्यापि लङ्‍घनम् ।

समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ २७ ॥

 

राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् ।

सिंहिकायाश्च निधनं लङ्‍कामलयदर्शनम् ॥ २८ ॥

 

रात्रौ लङ्‍काप्रवेशं च एकस्यापि विचिन्तनम् ।

आपानभूमिगमनमवरोधस्य दर्शनम् ॥ २९ ॥

 

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।

अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ ३० ॥

 

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥ ३१ ॥

 

मणिप्रदानं सीताया वृक्षभङ्‍गं तथैव च ।

राक्षसीविद्रवं चैव किङ्‍कराणां निबर्हणम् ॥ ३२ ॥

 

ग्रहणं वायुसूनोश्च लङ्‍कादाहाभिगर्जनम् ।

प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥ ३३ ॥

 

राघवाश्वासनं चैव मणिनिर्यातनं तथा ।

सङ्‍गमं च समुद्रेण नल सेतोश्च बन्धनम् ॥ ३४ ॥

 

प्रतारं च समुद्रस्य रात्रौ लङ्‍कावरोधनम् ।

विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ ३५ ॥

 

कुंभकर्णस्य निधनं मेघनादनिबर्हणम् ।

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ ३६ ॥

 

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।

अयोध्यायाश्च गमनं भरद्वाज समागमम् ॥ ३७ ॥

 

प्रेषणं वायुपुत्रस्य भरतेन समागमम् ।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ ३८ ॥

 

अनागतं च यत् किञ्चिद् रामस्य वसुधातले ।

तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३९ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् सहितायां बालकाण्डे तृतीयः सर्गः ॥ ३ ॥

 


 

Please leave your valuable suggestions and feedback here