Sri Valmiki Ramayanam – Balakandam – Sargam-2


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

। द्वितीयः सर्गः ।

 

ब्रह्मागमनम्

 


 

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।

पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥ १ ॥

 

यथावत् पूजितस्तेन देवर्षिrनारदस्तथा ।

आपृछ्यैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥

 

स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।

जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥

 

स तु तीरं समासाद्य तमसाया मुनिस्तदा ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्‍वा तीर्थमकर्दमम् ॥ ४ ॥

 

अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥

 

न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥

 

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥

 

स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।

विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥ ८ ॥

 

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ ९ ॥

 

तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः ।

जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥

 

तं शोणितपरीताङ्‍गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्‍वा रुराव करुणां गिरम् ॥ ११ ॥

 

वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥ १२ ॥

 

तथाविधं द्विजं दृष्ट्‍वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥

 

ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।

निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १४ ॥

 

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।

यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १५ ॥

 

तस्यैवं ब्रुवतश्चिंता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १६ ॥

 

चिंतयन् स महाप्राज्ञश्चकार मतिमान्मतिम् ।

शिष्यं चैवाब्रवीद् वाक्यं इदं स मुनिपुङ्‍गवः ॥ १७ ॥

 

पादबद्धोऽक्षरसम: तन्त्रीलयसमन्वितः ।

शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १८ ॥

 

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनिः ॥ १९ ॥

 

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ २० ॥

 

भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।

कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २१ ॥

 

स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २२ ॥

 

आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्‍गवम् ॥ २३ ॥

 

वाल्मीकिरथ तं दृष्ट्‍वा सहसोत्थाय वाग्यतः ।

प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥

 

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।

प्रणम्य विधिवच्चैनं पृष्ट्‍वा चैव निरामयम् ॥ २५ ॥

 

अथोपविश्य भगवानासने परमार्चिते ।

वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ २६ ॥

 

ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।

उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ २७ ॥

 

तद्‍गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ॥ २८ ॥

 

यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।

शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं जगौ ॥ २९ ॥

 

पुनरन्तर्गतमना भूत्वा शोकपरायणः ।

तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्‍गवम् ॥ ३० ॥

 

श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा ।

मच्छंदादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥ ३१ ॥

 

रामस्य चरितं कृत्स्नं कुरु त्वं ऋषिसत्तम ।

धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥ ३२ ॥

 

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।

रहस्यं च प्रकाशं च यद्‌ वृत्तं तस्य धीमतः ॥ ३३ ॥

 

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।

वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥ ३४ ॥

 

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।

न ते वागनृता काव्ये काचिदत्र भविष्यति ॥ ३५ ॥

 

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥ ३६ ॥

 

तावद् रामायणकथा लोकेषु प्रचरिष्यति ।

यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥ ३७ ॥

 

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।

इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ ॥ ३८ ॥

 

तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।

मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥

 

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।

सोऽनुव्याहरणाद्‍ भूयः श्लोकः श्लोकत्वमागतः ॥ ४० ॥

 

तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः ।

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४१ ॥

 

उदारवृत्तार्थपदैर्मनोरमै-स्तदास्य रामस्य चकार कीर्तिमान् ।

समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः ॥ ४२ ॥

 

तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ ४३ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥ २ ॥

 


 

Please leave your valuable suggestions and feedback here