Sri Valmiki Ramayanam – Balakandam – Sargam-18


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

अष्टादशः सर्गः

 

श्रीरामाद्यवतारः

 


 

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।

प्रतिगृह्यामरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥

 

समाप्तदीक्षानियमः पत्‍नीगणसमन्वितः ।

प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥

 

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।

मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्‍गवम् ॥ ३ ॥

 

श्रीमतां गच्छतां तेषां स्वपुराणि पुरात् ततः ।

बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥

 

गतेषु पृथिवीशेषु राजा दशरथः पुनः ।

प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥

 

शान्तया प्रययौ सार्धमृष्यशृङ्‍गः सुपूजितः ।

अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥ ६ ॥

 

एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।

उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥

 

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥

 

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।

ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥

 

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।

कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥ १० ॥

 

विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् ।

लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ ११ ॥

 

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।

यथा वरेण देवानामदितिर्वज्रपाणिना ॥ १२ ॥

 

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।

साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ १३ ॥

 

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।

वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ १४ ॥

 

पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्‍नधीः ।

सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ १५ ॥

 

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।

गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १६ ॥

 

जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।

देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥ १७ ॥

 

उत्सवश्च महानासीदयोध्यायां जनाकुलः ।

रथ्याश्च जनसम्बाधा नटनर्तकसङ्‍कुलाः ॥ १८ ॥

 

गायनैश्च विराविण्यो वादनैश्च तथापरैः ।

विरेजुर्विपलास्तत्र सर्वरत्‍‍नसमन्विताः ॥ १९ ॥

 

प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।

ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ २० ॥

 

अतीत्यैकादशाहं तु नामकर्म तथाकरोत् ।

ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २१ ॥

 

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।

वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥ २२ ॥

 

ब्राह्मणान् भोजयामास पौरजानपदानपि ।

अददद् ब्राह्मणानां च रत्‍नौघममलं बहु ॥ २३ ॥

 

तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २४ ॥

 

बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ।

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २५ ॥

 

सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।

तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २६ ॥

 

इष्टः सर्वस्य लोकस्य शशाङ्‍क इव निर्मलः ।

गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥ २७ ॥

 

धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।

बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २८ ॥

 

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।

सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २९ ॥

 

लक्ष्मणो लक्ष्मिसम्पन्‍नो बहिःप्राण इवापरः ।

न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ ३० ॥

 

मृष्टमन्‍नमुपानीतमश्नाति न हि तं विना ।

यदा हि हयमारूढो मृगयां याति राघवः ॥ ३१ ॥

 

अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ ३२ ॥

 

प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ।

स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३३ ॥

 

बभूव परमप्रीतो देवैरिव पितामहः ।

ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः ॥ ३४ ॥

 

ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।

तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥ ३५ ॥

 

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।

ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३६ ॥

 

पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।

अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३७ ॥

 

चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३८ ॥

 

अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।

स राज्ञो दर्शनाकाङ्‍क्षी द्वाराध्यक्षानुवाच ह ॥ ३९ ॥

 

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।

तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ४० ॥

 

सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।

ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४१ ॥

 

प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ।

तेषां तद् वचनं शृत्वा सपुरोधाः समाहितः ॥ ४२ ॥

 

प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ।

स दृष्ट्‍वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ ४३ ॥

 

प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४४ ॥

 

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।

पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४५ ॥

 

कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।

अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥ ४६ ॥

 

दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् ।

वसिष्ठं च समागम्य कुशलं मुनिपुङ्‍गवः ॥ ४७ ॥

 

ऋषींश्च तान् यथान्यायं महाभाग उवाच ह ।

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ ४८ ॥

 

विविशुः पूजितास्तेन निषेदुश्च यथार्हतः ।

अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४९ ॥

 

उवाच परमोदारो हृष्टस्तमभिपूजयन् ।

यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥ ५० ॥

 

यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।

प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥ ५१ ॥

 

तथैवागमनं मन्ये स्वागतं ते महामुने ।

कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५२ ॥

 

पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५३ ॥

 

यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम ।

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥ ५४ ॥

 

ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ।

तदद्‍भुतमभूद् विप्र पवित्रं परमं मम ॥ ५५ ॥

 

शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो ।

ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ ५६ ॥

 

इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये ।

कार्यस्य न विमर्शं च गंतुमर्हसि सुव्रत ॥ ५७ ॥

 

कर्ता चाहमशेषेण दैवतं हि भवान् मम ।

मम चायमनुप्राप्तो महानभ्युदयो द्विज ।

तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ ५८ ॥

 

इति हृदयसुखं निशम्य वाक्यं

श्रुतिसुखमात्मवता विनीतमुक्तम् ।

प्रथितगुणयशा गुणैर्विशिष्टः

परमऋषिः परमं जगाम हर्षम् ॥ ५९ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे श्रीरामाद्यवतारः नाम अष्टादशः सर्गः ॥ १८ ॥

 


 

Please leave your valuable suggestions and feedback here