Sri Valmiki Ramayanam – Balakandam – Sargam-16


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

षोडशः सर्गः

 

पायसोत्पत्तिः

 


 

ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।

जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत् ॥ १ ॥

 

उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।

यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥

 

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।

मानुषीं रूपमास्थाय रावणं जहि संयुगे ॥ ३ ॥

 

स हि तेपे तपस्तीव्रं दीर्घकालमरिंदमः ।

येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥ ४ ॥

 

सम्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।

नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ ५ ॥

 

अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।

एवं पितामहात् तस्माद् वरदानेन गर्वितः ॥ ६ ॥

 

उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति ।

तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥ ७ ॥

 

इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।

पितरं रोचयामास तदा दशरथं नृपम् ॥ ८ ॥

 

स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।

अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ९ ॥

 

स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।

अंतर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १० ॥

 

ततो वै यजमानस्य पावकादतुलप्रभम् ।

प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥ ११ ॥

 

कृष्ण रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।

स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १२ ॥

 

शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।

शैलशृङ्‍गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥

 

दिवाकरसमाकारं दीप्तानलशिखोपमम् ।

तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥

 

दिव्यपायससम्पूर्णां पात्रीं पत्‍नीमिव प्रियाम् ।

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥

 

समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् ।

प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १६ ॥

 

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।

भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १७ ॥

 

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।

राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥

 

इदं तु नृपशार्दूल पायसं देवनिर्मितम् ।

प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १९ ॥

 

भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै ।

तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥ २० ॥

 

तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।

पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥ २१ ॥

 

अभिवाद्य च तद्‍भूतमद्‍भुतं प्रियदर्शनम् ।

मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ २२ ॥

 

ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।

बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥

 

ततस्तदद्‍भुतप्रख्यं भूतं परमभास्वरम् ।

संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥ २४ ॥

 

हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।

शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २५ ॥

 

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।

पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २६ ॥

 

कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।

अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ २७ ॥

 

कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥ २८ ॥

 

अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।

एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ २९ ॥

 

ताश्चैव पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।

सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ ३० ॥

 

ततस्तु ताः प्राश्य तदुत्तमस्त्रियो

महीपतेरुत्तमपायसं पृथक् ।

हुताशनादित्य समानतेजसो-

ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥ ३१ ॥

 

ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः

प्ररूढगर्भाः प्रतिलब्धमानसः ।

बभूव हृष्टस्त्रिदिवे यथा हरिः

सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ ३२ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे पायसोत्पत्तिः नाम षोडशः सर्गः ॥ १६ ॥

 


 

Please leave your valuable suggestions and feedback here