Sri Valmiki Ramayanam – Balakandam – Sargam-15


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

पञ्चदशः सर्गः

 

रावणवधोपायः

 


 

मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।

लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत् ॥ १ ॥

 

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।

अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ २ ॥

 

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् ।

जुहावाग्नौ च तेजस्वी मंत्रदृष्टेन कर्मणा ॥ ३ ॥

 

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥

 

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।

अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥ ५ ॥

 

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।

सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥

 

त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा ।

मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥

 

उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।

शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥

 

ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तथा ।

अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥

 

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।

चलोर्मिमाली तं दृष्ट्‍वा समुद्रोऽपि न कम्पते ॥ १० ॥

 

तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् ।

वधार्थं तस्य भगवन्नुपायं कर्त्तुमर्हसि ॥ ११ ॥

 

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।

हम्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥

 

तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम् ।

अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥

 

नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा ।

तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १४ ॥

 

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।

सर्वे महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥

 

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।

शङ्‍खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ १६ ॥

 

वैनतेयं समारुह्य भास्करस्तोयदं यथा ।

तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥ १७ ॥

 

ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।

तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥ १८ ॥

 

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।

राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः ॥ १९ ॥

 

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।

अस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥ २० ॥

 

विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ।

तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥ २१ ॥

 

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ।

स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥ २२ ॥

 

राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते ।

ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥ २३ ॥

 

क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः ।

वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥ २४ ॥

 

सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ।

त्वं गतिः परमा देव सर्वेषां नः परंतप ॥ २५ ॥

 

वधाय देवशत्रूणां नृणां लोके मनः कुरु ।

एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुङ्‍गवः ॥ २६ ॥

 

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ २७ ॥

 

भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।

सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥ २८ ॥

 

हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् ।

दश वर्षसहस्राणि दशवर्षशतानि च ॥ २९ ॥

 

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।

एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥ ३० ॥

 

मानुष्ये चिंतयामास जन्मभूमिमथात्मनः ।

ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ॥ ३१ ॥

 

पितरं रोचयामास तदा दशरथं नृपम् ।

ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।

स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ ३२ ॥

 

तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।

विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ ३३ ॥

 

तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम् ।

स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥ ३४ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे रावणवधोपायः नाम पञ्चदशः सर्गः ॥ १५ ॥

 


 

Please leave your valuable suggestions and feedback here