Sri Valmiki Ramayanam – Balakandam – Sargam-13


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

त्रयोदशः सर्गः

 

यज्ञशालाप्रवेशः

 


 

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

 

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।

अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

 

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्‍गव ।

यथा न विघ्नाः क्रियते यज्ञाङ्‍गेषु विधीयताम् ॥ ३ ॥

 

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

 

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।

करिष्ये सर्वमेवैतद् भवता यत्समर्थितम् ॥ ५ ॥

 

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ ६ ॥

 

कर्मान्तिकाञ्शिल्पकरान् वर्धकीन् खनकानपि ।

गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

 

तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

 

इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ।

उपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९ ॥

 

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

 

तथा पौरजनस्यापि कर्त्तव्याश्च सुविस्तराः ।

आगतानां सुदुराश्च पार्थिवानां पृथक् पृथक् ॥ ११ ॥

 

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।

भटानां महदावासा वैदेशिकनिवासिनाम् ॥ १२ ॥

 

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।

तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥ १३ ॥

 

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १४ ॥

 

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १५ ॥

 

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।

ये स्युः संपूजिताः सर्वे वसुभिर्भोजनेन च ॥ १६ ॥

 

यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥ १७ ॥

 

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।

यथेष्टं तत् सुविहितं न किञ्चित् परिहीयते ॥ १८ ॥

 

यथोक्तं तत् करिष्यामो न किञ्चित् परिहास्यते ।

ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १९ ॥

 

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।

ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥ २० ॥

 

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।

मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥ २१ ॥

 

तमानय महाभागं स्वयमेव सुसत्कृतम् ।

पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २२ ॥

 

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।

सद्‌वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ २३ ॥

 

तथा केकयराजानं वृद्धं परमधार्मिकम् ।

श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ २४ ॥

 

अङ्‌गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।

वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥ २५ ॥

 

तथा कोसलराजानं भानुमन्तं सुसत्कृतम् ।

मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥ २६ ॥

 

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।

राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।

प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥ २७ ॥

 

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ २८ ॥

 

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।

एतान् दुतैर्महाभागैरानयस्व नृपाज्ञया ॥ २९ ॥

 

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।

व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ ३० ॥

 

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।

सुमंत्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥ ३१ ॥

 

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ ३२ ॥

 

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥ ३३ ॥

 

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३४ ॥

 

बहूनि रत्‍नान्यादाय राज्ञो दशरथस्य हि ।

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥ ३५ ॥

 

उपयाता नरव्याघ्र राजानस्तव शासनात् ।

मयापि सत्कृताः सर्वे यथार्हं राजसत्तम ॥ ३६ ॥

 

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।

निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३७ ॥

 

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३८ ॥

 

तथा वसिष्ठवचनातद्‌ऋष्यशृङ्‍गस्य चोभयोः ।

दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥ ३९ ॥

 

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।

ऋष्यशृङ्‍गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ४० ॥

 

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।

श्रीमांश्च सह पत्‍निभी राजा दीक्षामुपाविशत् ॥ ४१ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे यज्ञशालाप्रवेशः नाम त्रयोदशः सर्गः ॥ १३ ॥

 


 

Please leave your valuable suggestions and feedback here