Sri Valmiki Ramayanam – Balakandam – Sargam-10


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

दशमः सर्गः

 

ऋश्यशृङ्गस्य अङ्गदेशानयनम्

 


 

सुमंत्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा ।

यथर्ष्यशृङ्‍गस्त्वानीतो येनोपायेन मन्त्रिभिः ।

तन्मे निगदितं सर्वं शृणु मे मंत्रिभिः सह ॥ १ ॥

 

रोमपादमुवाचेदं सहामात्यः पुरोहितः ।

उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ २ ॥

 

ऋष्यशृङ्‍गो वनचरस्तपःस्वाध्यायसंयुतः ।

अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥ ३ ॥

 

इंद्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।

पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४ ॥

 

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्‍कृताः ।

प्रलोभ्य विविधोपायैरानयिष्यन्तीह सत्कृताः ॥ ५ ॥

 

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।

पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥ ६ ॥

 

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ।

आश्रमस्याविदूरेऽस्मिन् यत्‍नं कुर्वन्ति दर्शने ॥ ७ ॥

 

ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।

पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् ॥ ८ ॥

 

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।

स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥ ९ ॥

 

ततः कदाचित् तं देशमाजगाम यदृच्छया ।

विभाण्डकसुतस्तत्र ताश्चापश्यत् वराङ्‍गनाः ॥ १० ॥

 

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम् ।

ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ ११ ॥

 

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् ।

एकस्त्वं विजने दूरे वने चरसि शंस नः ॥ १२ ॥

 

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।

हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥ १३ ॥

 

पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः ।

ऋष्यशृङ्‍ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४ ॥

 

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः ।

करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १५ ॥

 

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै ।

तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्‌गनाः ॥ १६ ॥

 

गतानां तु ततः पूजामृषिपुत्रश्चकार ह ।

इदमर्घ्यमिदं पाद्यं इदं मूलं हलं च नः ॥ १७ ॥

 

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।

ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥ १८ ॥

 

अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।

गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥ १९ ॥

 

ततस्तास्तं समालिङ्‍ग्य सर्वा हर्षसमन्विताः ।

मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान् ॥ २० ॥

 

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।

अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ २१ ॥

 

आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।

गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥ २२ ॥

 

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।

अस्वस्थहृदयश्चासीत् दुःखाच्च परिवर्तते ॥ २३ ॥

 

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।

विभाण्डकसुतः श्रीमान् मनसाचिन्त्तयन्मुहुः ॥ २४

 

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्‍कृताः ।

दृष्ट्‍वैव च तदा विप्रमायान्तं हृष्टमानसाः ॥ २५ ॥

 

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ।

एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥ २६ ॥

 

चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च ।

तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥ २७ ॥

 

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्‍गमम् ।

गमनाय मतिं चक्रे तं च निन्युस्तथा स्त्रियः ॥ २८ ॥

 

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ।

ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥ २९ ॥

 

वर्षेणैवागतं विप्रं तापसं स नराधिपः ।

प्रत्युद्‍गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ ३० ॥

 

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः ।

वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥ ३१ ॥

 

अंतःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।

शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ ३२ ॥

 

एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः ।

ऋष्यशृङ्‍गो महातेजाः शान्तया सह भार्यया ॥ ३३ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे ऋश्यशृङ्गस्य अङ्गदेशानयनम् नाम दशमः सर्गः ॥ १० ॥

 


 

Please leave your valuable suggestions and feedback here