Sri Valmiki Ramayanam – Balakandam – Sargam-1


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

। प्रथमः सर्गः ।

 

नारद वाक्यम्

 


 

ॐ तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्‌गवम् ॥ १ ॥

 

को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥

 

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।

विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥

 

आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥

 

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥

 

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।

श्रूयतां इति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥

 

बहवो दुर्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥

 

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।

नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ ८ ॥

 

बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः ।

विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥ ९ ॥

 

महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।

आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १० ॥

 

समः समविभक्ताङ्‌गः स्निग्धवर्णः प्रतापवान् ।

पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ ११ ॥

 

धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः ।

यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥ १२ ॥

 

प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ १३ ॥

 

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

वेदवेदाङ्‍गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १४ ॥

 

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।

सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १५ ॥

 

सर्वदाभिगतः सद्‌भिः समुद्र इव सिन्धुभिः ।

आर्य सर्वसमश्चैव सदैक प्रियदर्शनः ॥ १६ ॥

 

स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।

समुद्र इव गांभीर्ये धैर्येण हिमवानिव ॥ १७ ॥

 

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।

कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८ ॥

 

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १९ ॥

 

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।

प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ २० ॥

 

यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः ।

तस्याभिषेकसम्भारान् दृष्ट्‍वा भार्याथ कैकयी ॥ २१ ॥

 

पूर्वं दत्तवरा देवी वरमेनमयाचत ।

विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२ ॥

 

स सत्यवचनाद् राजा धर्मपाशेन संयतः ।

विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३ ॥

 

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।

पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २४ ॥

 

तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।

स्नेहाद् विनयसंपन्नः सुमित्रानन्दवर्धनः ॥ २५ ॥

 

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।

रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६ ॥

 

जनकस्य कुले जाता देवमायेव निर्मिता ।

सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ॥ २७ ॥

 

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।

पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८ ॥

 

शृङ्‌गवेरपुरे सूतं गङ्‍गाकूले व्यसर्जयत् ।

गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २९ ॥

 

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ ३० ॥

 

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।

रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ ३१ ॥

 

देवगन्धर्वसङ्‍काशास्तत्र ते न्यवसन् सुखम् ।

चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥ ३२ ॥

 

राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।

गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ ३३ ॥

 

नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः ।

स जगाम वनं वीरो रामपादप्रसादकः ॥ ३४ ॥

 

गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।

अयाचद् भ्रातरं राममार्यभावपुरस्कृतः ॥ ३५ ॥

 

त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।

रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥ ३६ ॥

 

न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः ।

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥ ३७ ॥

 

निवर्तयामास ततो भरतं भरताग्रजः ।

स काममनवाप्यैव रामपादावुपस्पृशन् ॥ ३८ ॥

 

नंदिग्रामेऽकरोद् राज्यं रामागमनकाङ्‍क्षया ।

गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ ३९ ॥

 

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।

तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ ४० ॥

 

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।

विराधं राक्षसं हत्वा शरभङ्‍गं ददर्श ह ॥ ४१ ॥

 

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ ४२ ॥

 

खड्‍गं च परमप्रीतस्तूणी चाक्षयसायकौ ।

वसतस्तस्य रामस्य वने वनचरैः सह ॥ ४३ ॥

 

ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।

स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ ४४ ॥

 

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।

ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ ४५ ॥

 

तेन तत्रैव वसता जनस्थाननिवासिनी ।

विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४६ ॥

 

ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।

खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ ४७ ॥

 

निजघान रणे रामस्तेषां चैव पदानुगान् ।

वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥ ४८ ॥

 

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ॥ ४९ ॥

 

सहायं वरयामास मारीचं नाम राक्षसम् ।

वार्यमाणः सुबहुशो मारीचेन स रावणः ॥ ५० ॥

 

न विरोधो बलवता क्षमो रावण तेन ते ।

अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ ५१ ॥

 

जगाम सहमारीचस्तस्याश्रमपदं तदा ।

तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ ५२ ॥

 

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।

गृध्रं च निहतं दृष्ट्‍वा हृतां श्रुत्वा च मैथिलीम् ॥ ५३ ॥

 

राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।

ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ ५४ ॥

 

मार्गमाणो वने सीतां राक्षसं संददर्श ह ।

कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ ५५ ॥

 

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।

स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ ५६ ॥

 

श्रमणां धर्मनिपुणामभिगच्छेति राघव ।

सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ५७ ॥

 

शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।

पम्पातीरे हनुमता सङ्‍गतो वानरेण ह ॥ ५८ ॥

 

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।

सुग्रीवाय च तत्सर्वं शंसद्‌रामो महाबलः ॥ ५९ ॥

 

आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।

सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ ६० ॥

 

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।

ततो वानरराजेन वैरानुकथनं प्रति ॥ ६१ ॥

 

रामायावेदितं सर्वं प्रणयाद् दुःखितेन च ।

प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ ६२ ॥

 

वालिनश्च बलं तत्र कथयामास वानरः ।

सुग्रीवः शङ्‌कितश्चासीन्नित्यं वीर्येण राघवे ॥ ६३ ॥

 

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।

दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ ६४ ॥

 

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।

पादाङ्‍गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ६५ ॥

 

बिभेद च पुनस्तालान् सप्तैकेन महेषुणा ।

गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६६ ॥

 

ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।

किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६७ ॥

 

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्‍गलः ।

तेन नादेन महता निर्जगाम हरीश्वरः ॥ ६८ ॥

 

अनुमान्य तदा तारां सुग्रीवेण समागतः ।

निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६९ ॥

 

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।

सुग्रीवमेव तद्‌राज्ये राघवः प्रत्यपादयत् ॥ ७० ॥

 

स च सर्वान् समानीय वानरान् वानरर्षभः ।

दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ७१ ॥

 

ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली ।

शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ७२ ॥

 

तत्र लङ्‍कां समासाद्य पुरीं रावणपालिताम् ।

ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७३ ॥

 

निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।

समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७४ ॥

 

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।

शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७५ ॥

 

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।

मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ ७६ ॥

 

ततो दग्ध्वा पुरीं लङ्‍कामृते सीतां च मैथिलीम् ।

रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ ७७ ॥

 

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ७८ ॥

 

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।

समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७९ ॥

 

दर्शयामास चात्मानं समुद्रः सरितां पतिः ।

समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ८० ॥

 

तेन गत्वा पुरीं लङ्‍कां हत्वा रावणमाहवे ।

रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ ८१ ॥

 

तामुवाच ततो रामः परुषं जनसंसदि ।

अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ ८२ ॥

 

ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।

कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥ ८३ ॥

 

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ।

बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ॥ ८४ ॥

 

अभिषिच्य च लङ्‍कायां राक्षसेन्द्रं विभीषणम् ।

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ८५ ॥

 

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।

अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्‌वृतः ॥ ८६ ॥

 

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।

भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥ ८७ ॥

 

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।

पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥ ८८ ॥

 

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।

रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८९ ॥

 

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।

निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ९० ॥

 

न पुत्रमरणं किञ्चित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।

नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ९१ ॥

 

न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।

न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ॥ ९२ ॥

 

न चापि क्षुद्‍भयं तत्र न तस्करभयं तथा ।

नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ ९३ ॥

 

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।

अश्वमेधशतैरिष्ट्‍वा तथा बहुसुवर्णकैः ॥ ९४ ॥

 

गवां कोट्ययुतं दत्त्वा विद्वद्‌भ्यो विधिपूर्वकम् ।

असङ्‍ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥ ९५ ॥

 

राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः ।

चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ ९६ ॥

 

दशवर्षसहस्राणि दशवर्षशतानि च ।

रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥ ९७ ॥

 

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।

यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥ ९८ ॥

 

एतद् आख्यानमायुष्यं पठन् रामायणं नरः ।

सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ९९ ॥

 

पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात् ।

वणिग्जनः पण्यफलत्वमीया-ज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ १०० ॥

 

इत्यार्षे श्रीमद्‍ रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥ १ ॥

 


 

Please leave your valuable suggestions and feedback here