BG-6


   The Bhagavad Gita – Chapter 6 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha sashto dhyāyaḥ

athma sayyama yogaḥ


   Verse
   

 

1   

śhrī bhagavān uvācha

anāśhritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ

sa sannyāsī cha yogī cha na niragnir na chākriyaḥ


1   Verse
   

 

2   

yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava

na hyasannyasta-saṅkalpo yogī bhavati kaśhchana


2   Verse
   

 

3   

ārurukṣhor muner yogaṁ karma kāraṇam uchyate

yogārūḍhasya tasyaiva śhamaḥ kāraṇam uchyate


3   Verse
   

 

4   

yadā hi nendriyārtheṣhu na karmasv-anuṣhajjate

sarva-saṅkalpa-sannyāsī yogārūḍhas tadochyate


4   Verse
   

 

5   

uddhared ātmanātmānaṁ nātmānam avasādayet

ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ


5   Verse
   

 

6   

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ

anātmanas tu śhatrutve vartetātmaiva śhatru-vat


6   Verse
   

 

7   

jitātmanaḥ praśhāntasya paramātmā samāhitaḥ

śhītoṣhṇa-sukha-duḥkheṣhu tathā mānāpamānayoḥ


7   Verse
   

 

8   

jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥ

yukta ityuchyate yogī sama-loṣhṭāśhma-kāñchanaḥ


8   Verse
   

 

9   

suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-bandhuṣhu

sādhuṣhvapi cha pāpeṣhu sama-buddhir viśhiṣhyate


9   Verse
   

 

10   

yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ

ekākī yata-chittātmā nirāśhīr aparigrahaḥ


10   Verse
   

 

11   

śhuchau deśhe pratiṣhṭhāpya sthiram āsanam ātmanaḥ

nātyuchchhritaṁ nāti-nīchaṁ chailājina-kuśhottaram


11   Verse
   

 

12   

tatraikāgraṁ manaḥ kṛitvā yata-chittendriya-kriyaḥ

upaviśhyāsane yuñjyād yogam ātma-viśhuddhaye


12   Verse
   

 

13   

samaṁ kāya-śhiro-grīvaṁ dhārayann achalaṁ sthiraḥ

samprekṣhya nāsikāgraṁ svaṁ diśhaśh chānavalokayan


13   Verse
   

 

14   

praśhāntātmā vigata-bhīr brahmachāri-vrate sthitaḥ

manaḥ sanyamya mach-chitto yukta āsīta mat-paraḥ


14   Verse
   

 

15   

yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ

śhāntiṁ nirvāṇa-paramāṁ mat-sansthām adhigachchhati


15   Verse
   

 

16   

nātyaśhnatastu yogo ’sti na chaikāntam anaśhnataḥ

na chāti-svapna-śhīlasya jāgrato naiva chārjuna


16   Verse
   

 

17   

yuktāhāra-vihārasya yukta-cheṣhṭasya karmasu

yukta-svapnāvabodhasya yogo bhavati duḥkha-hā


17   Verse
   

 

18   

yadā viniyataṁ chittam ātmanyevāvatiṣhṭhate

niḥspṛihaḥ sarva-kāmebhyo yukta ityuchyate tadā


18   Verse
   

 

19   

yathā dīpo nivāta-stho neṅgate sopamā smṛitā

yogino yata-chittasya yuñjato yogam ātmanaḥ


19   Verse
   

 

20   

yatroparamate chittaṁ niruddhaṁ yoga-sevayā

yatra chaivātmanātmānaṁ paśhyann ātmani tuṣhyati


20   Verse
   

 

21   

sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam

vetti yatra na chaivāyaṁ sthitaśh chalati tattvataḥ


21   Verse
   

 

22   

yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ

yasmin sthito na duḥkhena guruṇāpi vichālyate


22   Verse
   

 

23   

taṁ vidyād duḥkha-sanyoga-viyogaṁ yogasaṅjñitam

sa niśhchayena yoktavyo yogo ’nirviṇṇa-chetasā


23   Verse
   

 

24   

saṅkalpa-prabhavān kāmāns tyaktvā sarvān aśheṣhataḥ

manasaivendriya-grāmaṁ viniyamya samantataḥ


24   Verse
   

 

25   

śhanaiḥ śhanair uparamed buddhyā dhṛiti-gṛihītayā

ātma-sansthaṁ manaḥ kṛitvā na kiñchid api chintayet


25   Verse
   

 

26   

yato yato niśhcharati manaśh chañchalam asthiram

tatas tato niyamyaitad ātmanyeva vaśhaṁ nayet


26   Verse
   

 

27   

praśhānta-manasaṁ hyenaṁ yoginaṁ sukham uttamam

upaiti śhānta-rajasaṁ brahma-bhūtam akalmaṣham


27   Verse
   

 

28   

yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣhaḥ

sukhena brahma-sansparśham atyantaṁ sukham aśhnute


28   Verse
   

 

29   

sarva-bhūta-stham ātmānaṁ sarva-bhūtāni chātmani

īkṣhate yoga-yuktātmā sarvatra sama-darśhanaḥ


29   Verse
   

 

30   

yo māṁ paśhyati sarvatra sarvaṁ cha mayi paśhyati

tasyāhaṁ na praṇaśhyāmi sa cha me na praṇaśhyati


30   Verse
   

 

31   

sarva-bhūta-sthitaṁ yo māṁ bhajatyekatvam āsthitaḥ

sarvathā vartamāno ’pi sa yogī mayi vartate


31   Verse
   

 

32   

ātmaupamyena sarvatra samaṁ paśhyati yo ’rjuna

sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ


32   Verse
   

 

33   

arjuna uvācha

yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana

etasyāhaṁ na paśhyāmi chañchalatvāt sthitiṁ sthirām


33   Verse
   

 

34   

chañchalaṁ hi manaḥ kṛiṣhṇa pramāthi balavad dṛiḍham

tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣhkaram


34   Verse
   

 

35   

śhrī bhagavān uvācha

asanśhayaṁ mahā-bāho mano durnigrahaṁ chalam

abhyāsena tu kaunteya vairāgyeṇa cha gṛihyate


35   Verse
   

 

36   

asaṅyatātmanā yogo duṣhprāpa iti me matiḥ

vaśhyātmanā tu yatatā śhakyo ’vāptum upāyataḥ


36   Verse
   

 

37   

arjuna uvācha

ayatiḥ śhraddhayopeto yogāch chalita-mānasaḥ

aprāpya yoga-sansiddhiṁ kāṅ gatiṁ kṛiṣhṇa gachchhati


37   Verse
   

 

38   

kachchin nobhaya-vibhraṣhṭaśh chhinnābhram iva naśhyati

apratiṣhṭho mahā-bāho vimūḍho brahmaṇaḥ pathi


38   Verse
   

 

39   

etan me sanśhayaṁ kṛiṣhṇa chhettum arhasyaśheṣhataḥ

tvad-anyaḥ sanśhayasyāsya chhettā na hyupapadyate


39   Verse
   

 

40   

śhrī bhagavān uvācha

pārtha naiveha nāmutra vināśhas tasya vidyate

na hi kalyāṇa-kṛit kaśhchid durgatiṁ tāta gachchhati


40   Verse
   

 

41   

prāpya puṇya-kṛitāṁ lokān uṣhitvā śhāśhvatīḥ samāḥ

śhuchīnāṁ śhrīmatāṁ gehe yoga-bhraṣhṭo ’bhijāyate


41   Verse
   

 

42   

atha vā yoginām eva kule bhavati dhīmatām

etad dhi durlabhataraṁ loke janma yad īdṛiśham


42   Verse
   

 

43   

tatra taṁ buddhi-sanyogaṁ labhate paurva-dehikam

yatate cha tato bhūyaḥ sansiddhau kuru-nandana


43   Verse
   

 

44   

pūrvābhyāsena tenaiva hriyate hyavaśho ’pi saḥ

jijñāsur api yogasya śhabda-brahmātivartate


44   Verse
   

 

45   

prayatnād yatamānas tu yogī sanśhuddha-kilbiṣhaḥ

aneka-janma-sansiddhas tato yāti parāṁ gatim


45   Verse
   

 

46   

tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ

karmibhyaśh chādhiko yogī tasmād yogī bhavārjuna


46   Verse
   

 

47   

yoginām api sarveṣhāṁ mad-gatenāntar-ātmanā

śhraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ


47   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Athma Sayyama Yogo Naama Sashtodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here