BG-5


   The Bhagavad Gita – Chapter 5 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha panchamo’ dhyāyaḥ

karma sanyasa yogaḥ


   Verse
   

 

1   

arjuna uvācha

sannyāsaṁ karmaṇāṁ kṛiṣhṇa punar yogaṁ cha śhansasi

yach chhreya etayor ekaṁ tan me brūhi su-niśhchitam


1   Verse
   

 

2   

śhrī bhagavān uvācha

sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau

tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate


2   Verse
   

 

3   

jñeyaḥ sa nitya-sannyāsī yo na dveṣhṭi na kāṅkṣhati

nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramuchyate


3   Verse
   

 

4   

sānkhya-yogau pṛithag bālāḥ pravadanti na paṇḍitāḥ

ekamapyāsthitaḥ samyag ubhayor vindate phalam


4   Verse
   

 

5   

yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate

ekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa paśhyati


5   Verse
   

 

6   

sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ

yoga-yukto munir brahma na chireṇādhigachchhati


6   Verse
   

 

7   

yoga-yukto viśhuddhātmā vijitātmā jitendriyaḥ

sarva-bhūtātma-bhūtātmā kurvann api na lipyate


7   Verse
   

 

8   

naiva kiñchit karomīti yukto manyeta tattva-vit

paśhyañ śhṛiṇvan spṛiśhañjighrann aśhnangachchhan svapañśhvasan


8   Verse
   

 

9   

pralapan visṛijan gṛihṇann unmiṣhan nimiṣhann api

indriyāṇīndriyārtheṣhu vartanta iti dhārayan


9   Verse
   

 

10   

brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ

lipyate na sa pāpena padma-patram ivāmbhasā


10   Verse
   

 

11   

kāyena manasā buddhyā kevalair indriyair api

yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śhuddhaye


11   Verse
   

 

12   

yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīm

ayuktaḥ kāma-kāreṇa phale sakto nibadhyate


12   Verse
   

 

13   

sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhī

nava-dvāre pure dehī naiva kurvan na kārayan


13   Verse
   

 

14   

na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥ

na karma-phala-saṅyogaṁ svabhāvas tu pravartate


14   Verse
   

 

15   

nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥ

ajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ


15   Verse
   

 

16   

jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥ

teṣhām āditya-vaj jñānaṁ prakāśhayati tat param


16   Verse
   

 

17   

tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ

gachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ


17   Verse
   

 

18   

vidyā-vinaya-sampanne brāhmaṇe gavi hastini

śhuni chaiva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ


18   Verse
   

 

19   

ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥ

nirdoṣhaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ


19   Verse
   

 

20   

na prahṛiṣhyet priyaṁ prāpya nodvijet prāpya chāpriyam

sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ


20   Verse
   

 

21   

bāhya-sparśheṣhvasaktātmā vindatyātmani yat sukham

sa brahma-yoga-yuktātmā sukham akṣhayam aśhnute


21   Verse
   

 

22   

ye hi sansparśha-jā bhogā duḥkha-yonaya eva te

ādyantavantaḥ kaunteya na teṣhu ramate budhaḥ


22   Verse
   

 

23   

śhaknotīhaiva yaḥ soḍhuṁ prāk śharīra-vimokṣhaṇāt

kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ


23   Verse
   

 

24   

yo ‘ntaḥ-sukho ‘ntar-ārāmas tathāntar-jyotir eva yaḥ

sa yogī brahma-nirvāṇaṁ brahma-bhūto ‘dhigachchhati


24   Verse
   

 

25   

labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ

chhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ


25   Verse
   

 

26   

kāma-krodha-viyuktānāṁ yatīnāṁ yata-chetasām

abhito brahma-nirvāṇaṁ vartate viditātmanām


26   Verse
   

 

27   

sparśhān kṛitvā bahir bāhyānśh chakṣhuśh chaivāntare bhruvoḥ

prāṇāpānau samau kṛitvā nāsābhyantara-chāriṇau


27   Verse
   

 

28   

yatendriya-mano-buddhir munir mokṣha-parāyaṇaḥ

vigatechchhā-bhaya-krodho yaḥ sadā mukta eva saḥ


28   Verse
   

 

29   

bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśhvaram

suhṛidaṁ sarva-bhūtānāṁ jñātvā māṁ śhāntim ṛichchhati


29   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Karma Sanyasa yogo Naama Panchamodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here