BG-4


   The Bhagavad Gita – Chapter 4 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha chathurtho’ dhyāyaḥ

Jñānakarma sanyasa yogaḥ


   Verse
   

 

1   

śhrī bhagavān uvācha

imaṁ vivasvate yogaṁ proktavān aham avyayam

vivasvān manave prāha manur ikṣhvākave ’bravīt


1   Verse
   

 

2   

evaṁ paramparā-prāptam imaṁ rājarṣhayo viduḥ

sa kāleneha mahatā yogo naṣhṭaḥ parantapa


2   Verse
   

 

3   

sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ

bhakto ’si me sakhā cheti rahasyaṁ hyetad uttamam


3   Verse
   

 

4   

arjuna uvācha

aparaṁ bhavato janma paraṁ janma vivasvataḥ

katham etad vijānīyāṁ tvam ādau proktavān iti


4   Verse
   

 

5   

śhrī bhagavān uvācha

bahūni me vyatītāni janmāni tava chārjuna

tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa


5   Verse
   

 

6   

ajo ’pi sannavyayātmā bhūtānām īśhvaro ’pi san

prakṛitiṁ svām adhiṣhṭhāya sambhavāmyātma-māyayā


6   Verse
   

 

7   

yadā yadā hi dharmasya glānir bhavati bhārata

abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham


7   Verse
   

 

8   

paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām

dharma-sansthāpanārthāya sambhavāmi yuge yuge


8   Verse
   

 

9   

janma karma cha me divyam evaṁ yo vetti tattvataḥ

tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna


9   Verse
   

 

10   

vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥ

bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ


10   Verse
   

 

11   

ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham

mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ


11   Verse
   

 

12   

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ

kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā


12   Verse
   

 

13   

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ

tasya kartāram api māṁ viddhyakartāram avyayam


13   Verse
   

 

14   

na māṁ karmāṇi limpanti na me karma-phale spṛihā

iti māṁ yo ’bhijānāti karmabhir na sa badhyate


14   Verse
   

 

15   

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ

kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam


15   Verse
   

 

16   

kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ

tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt


16   Verse
   

 

17   

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ

akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ


17   Verse
   

 

18   

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ

sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit


18   Verse
   

 

19   

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ

jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ


19   Verse
   

 

20   

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ

karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ


20   Verse
   

 

21   

nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥ

śhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham


21   Verse
   

 


 

Please leave your valuable suggestions and feedback here