BG-17


Bhagavad Gita – Chapter 17

Content Chapter Count Media
Bhagavad Gita Chapter 17 28
Total 28

1   Chapter 17 Verse 1

arjuna uvacha

ye shaastra vidhim utsrujya *

yajanthe shraddhayaanvitaaha *

teshaam nishthaa tu kaa krushna *

sattvam aaho rajas tamaha

   

2   Chapter 17 Verse 2

shribhagavaan uvacha

trividhaa bhavathi shraddhaa *

dehinaam saa svabhaavajaa *

saathvikee raajasee chaiva *

thaamasee chethi thaam shrunu

   

3   Chapter 17 Verse 3

sathvaanuroopaa sarvasya *

shraddhaa bhavathi bhaaratha *

shraddhaa mayoyam purushaha *

yo yach chraddhah sa evasaha

   

4   Chapter 17 Verse 4

yajanthe saathvikaa devaan *

yaksharakshaamsi raajasaaha *

prethaan bhootaganaams chaanye *

yajanthe thaamasaa janaaha

   

5   Chapter 17 Verse 5

ashaastra vihitham ghoram *

thapyanthe ye thapo janaaha *

dambhaahamkaara samyuktaaha *

kaama raaga balaanvitaaha

   

6   Chapter 17 Verse 6

karshayanthah shareerastham *

bhoothagraamama chethasaha *

maam chaivaanthah shareerastham *

thaan viddhyaasura nishchayaan

   

7   Chapter 17 Verse 7

aahaaras thvapi sarvasya *

trividho bhavathi priyah *

yagnyas thapas tathaa dhaanam *

theshaam bhedam imam shrunu

   

8   Chapter 17 Verse 8

aayuhsatthva balaarogya *

sukha preethi vivardhanaaha *

rasyaah snigdhaah sthiraa hrudyaa *

aahaaraah saatthvika priyaaha

   

9   Chapter 17 Verse 9

katvamlalavanaathyushna *

theekshnarooksha vidhaahinaha *

aahaaraa raajasasyeshthaa *

duhkha shokhaamayapradaaha

   

10   Chapter 17 Verse 10

yaatha yaamam gatharasam *

pooti paryushitam chayath *

ucchishtam api chaamedhyam *

bhojanam thaamasa priyam

   

11   Chapter 17 Verse 11

aphalaakaankshibhir yagnyo *

vidhidrushto ya ijyathe *

yashtavyamevethi manaha *

samaadhaaya sa saatthvikaha

   

12   Chapter 17 Verse 12

abhisamdhaaya thu phalam *

dambhaartham api chaiva yath *

ijyathe bharata shreshtha *

tham yagnyam viddhi raajasam

   

13   Chapter 17 Verse 13

vidhiheenam asrushtaannam *

mantraheenam adakshinam *

shraddhaa virahitham yagnyam *

thaamasam parichakshathe

   

14   Chapter 17 Verse 14

dheva dhvija guru praagnya *

poojanam shaucham aarjavam *

brahmacharyam ahimsaa cha *

shaareeram thapa uchyathe

   

15   Chapter 17 Verse 15

anudhvega karam vaakyam *

sathyam priya hitham cha yath *

svaadhyaayaabhyasanam chaiva *

vaan mayam thapa uchyathe

   

16   Chapter 17 Verse 16

manah prasaadah saumyathvam *

maunam aathma vinigrahaha *

bhaava samshuddhir ityethath *

tapo maanasam uchyathe

   

17   Chapter 17 Verse 17

shraddhayaa parayaa thaptham *

thapas thath trividham naraihi *

aphalaakaankshibhir yuktaihi *

sathvikam parichakshathe

   

18   Chapter 17 Verse 18

sathkaara maana poojaartham *

thapo dambhena chaiva yath *

kriyathe thad iha proktham *

raajasam chalam adhruvam

   

19   Chapter 17 Verse 19

mooda graahenaathmano yath *

peeḍayaa kriyathe thapah *

parasyothsaadanaartham vaa *

thath thaamasam udaahrutham

   

20   Chapter 17 Verse 20

daathavyam ithi yad daanam *

deeyathe anupakaarine *

deshe kaale cha paatre cha *

thad daanam saathvikam smrutham

   

21   Chapter 17 Verse 21

yath thu prathyupakaaraartham *

phalam uddishya vaa punaha *

deeyathe cha pariklishtham *

tadh daanam raajasam smrutham

   

22   Chapter 17 Verse 22

adeshakaale yadh daanam *

apaathrebhyash cha deeyathe *

asathkrutham avagnyaatham *

thath thaamasam udaahrutham

   

23   Chapter 17 Verse 23

om thath sad ithi nirdesho *

brahmanas trividhah smruthaha *

braahmanaas thena vedaash cha *

yagnyaash cha vihitaah puraa

   

24   Chapter 17 Verse 24

thasmaad om ithy udaahruthya *

yagnya daana thapah kriyaaha *

pravarthanthe vidhaanoktaaha *

sathatham brahma vaadinaam

   

25   Chapter 17 Verse 25

thad ithy anabhisamdhaaya *

phalam yagnya tapah kriyaaha *

daana kriyaash cha vividhaaha *

kriyanthe moksha kaankshibhihi

   

26   Chapter 17 Verse 26

sadh bhaave saadhu bhaave cha *

sadh ithy ethath prayujyathe *

prashasthe karmani thathaa *

sacchabdaha paartha yujyathe

   

27   Chapter 17 Verse 27

yagnye thapasi daane cha *

sthitih sad ithi chochyathe *

karma chaiva tadartheeyam *

sad ithy evaabhidheeyathe

   

28   Chapter 17 Verse 28

ashraddhayaa hutam dattham *

thapas thaptham krutham cha yath *

asad ithy uchyathe paartha *

na cha thath prethya no iha