Narayaneeyam-SA


Paaramparya is also on YouTube and Spotify

Kindly Subscribe for these channels and support us by giving your valuable feedback


 

Ready Reckoner


 

   Introduction
   

 


श्रीमन्नारायणीयम् – 1 ( प्रथमम् दशकम् )


 

   

ॐ श्रीकृष्णाय परब्रह्मणे नम:

अथ श्रीमन्नारायणीयम् प्रथमम् दशकम्

भगवद् महिमा वर्णनं


   Verse
   

 

1-1   

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां

निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।

अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं

तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥


1-1   Verse
   
1-1   Meaning
   

 

1-2   

एवंदुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्

तन्वा वाचा धिया वा भजति बत जन: क्षुद्रतैव स्फुटेयम् ।

एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यै

निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयाम: ॥


1-2   Verse
   
1-2   Meaning
   

 

1-3   

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्

भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुश: श्रूयते व्यासवाक्यम्।

तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं

तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥


1-3   Verse
   
1-3   Meaning
   

 

1-4   

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे

निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।

कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा

कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥


1-4   Verse
   
1-4   Meaning
   

 

1-5   

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां

तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले।

तस्या: संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं

स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपं ॥


1-5   Verse
   
1-5   Meaning
   

 

1-6   

तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं

लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्।

लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्त:

सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥


1-6   Verse
   
1-6   Meaning
   

 

1-7   

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-

मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने।

नोचेज्जीवा: कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं

नेत्रै: श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥


1-7   Verse
   
1-7   Meaning
   

 

1-8   

नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान –

प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च।

इत्थं निश्शेषलभ्यो निरवधिकफल: पारिजातो हरे त्वं

क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥


1-8   Verse
   
1-8   Meaning
   

 

1-9   

कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-

दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्।

त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतना: स्फीतभाग्या-

स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥


1-9   Verse
   
1-9   Meaning
   

 

1-10   

ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां

तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्।

अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता

तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि ॥


1-10   Verse
   
1-10   Meaning
   

 

   

ॐ तत्सत् इति श्रीमन्नारायणीये प्रथमम् दशकम् समाप्तम्

श्री हरये नमः रमा रमण गोविन्द गोविन्दा

श्री कृष्णार्पणमस्तु


   Verse
   

 

   Verses 1-1 to 1-10
   

 

   Meaning 1-1 to 1-10
   

 


श्रीमन्नारायणीयम् – 2 ( द्वितीयम् दशकम् )


 

   

ॐ श्रीकृष्णाय परब्रह्मणे नम:

अथ श्रीमन्नारायणीयम् द्वितीयम् दशकम्

भगवद् रूप वर्णनं


   Verse
   

 

2-1   

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं

कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्।

गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं

त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥


2-1   Verse
   
2-1   Meaning
   

 

2-2   

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-

श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।

काञ्चित् काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी-

मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥


2-2   Verse
   
2-2   Meaning
   

 

2-3   

यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्

कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।

सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ-

प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥


2-3   Verse
   
2-3   Meaning
   

 

2-4   

तत्तादृङ्मधुरात्मकं तव वपु: सम्प्राप्य सम्पन्मयी

सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।

तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक –

प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥


2-4   Verse
   
2-4   Meaning
   

 

2-5   

लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे-

त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।

ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना-

स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥


2-5   Verse
   
2-5   Meaning
   

 

2-6   

एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं

त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।

सद्य: प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं

व्यासिञ्चत्यपि शीतवाष्पविसरैरानन्दमूर्छोद्भवै: ॥


2-6   Verse
   
2-6   Meaning
   

 

2-7   

एवंभूततया हि भक्त्यभिहितो योगस्स योगद्वयात्

कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते ।

सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका

भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥


2-7   Verse
   
2-7   Meaning
   

 

2-8   

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं

तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुन: ।

तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो

त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥


2-8   Verse
   
2-8   Meaning
   

 

2-9   

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला

बोधे भक्तिपथेऽथवाऽप्युचिततामायान्ति किं तावता ।

क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन-

श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरै: ॥


2-9   Verse
   
2-9   Meaning
   

 

2-10   

त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं

सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।

सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद-

प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥


2-10   Verse
   
2-10   Meaning
   

 

   

ॐ तत्सत् इति श्रीमन्नारायणीये द्वितीयम् दशकम् समाप्तम्

श्री हरये नमः रमा रमण गोविन्द गोविन्दा

श्री कृष्णार्पणमस्तु


   Verse
   

 

   Verses 2-1 to 2-10
   

 

   Meaning 2-1 to 2-10
   

 


श्रीमन्नारायणीयम् – 3 ( तृतीयम् दशकम् )


 

   

ॐ श्रीकृष्णाय परब्रह्मणे नम:

अथ श्रीमन्नारायणीयम् तृतीयम् दशकम्

भक्त स्वरूप वर्णनं

भक्ति प्रार्थना च


   Verse
   

 

3-1   

पठन्तो नामानि प्रमदभरसिन्धौ निपतिता:

स्मरन्तो रूपं ते वरद कथयन्तो गुणकथा: ।

चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-

नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥


3-1   Verse
   
3-1   Meaning
   

 

3-2   

गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ-

प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।

भवत्पादाम्भोजस्मरणरसिको नामनिवहा-

नहं गायं गायं कुहचन विवत्स्यामि विजने ॥


3-2   Verse
   
3-2   Meaning
   

 

3-3   

कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां

मदीयक्लेशौघप्रशमनदशा नाम कियती ।

न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता

भवद्भक्ता मुक्ता: सुखगतिमसक्ता विदधते ॥


3-3   Verse
   
3-3   Meaning
   

 

3-4   

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो

भवत्पादाम्भोजस्मरणविरुजो नारदमुखा: ।

चरन्तीश स्वैरं सततपरिनिर्भातपरचि –

त्सदानन्दाद्वैतप्रसरपरिमग्ना: किमपरम् ॥


3-4   Verse
   
3-4   Meaning
   

 

3-5   

भवद्भक्ति: स्फीता भवतु मम सैव प्रशमये-

दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।

न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो

भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥


3-5   Verse
   
3-5   Meaning
   

 

3-6   

भवद्भक्तिस्तावत् प्रमुखमधुरा त्वत् गुणरसात्

किमप्यारूढा चेदखिलपरितापप्रशमनी ।

पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिल-

न्महानन्दाद्वैतं दिशति किमत: प्रार्थ्यमपरम् ॥


3-6   Verse
   
3-6   Meaning
   

 

3-7   

विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं

भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।

भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-

परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥


3-7   Verse
   
3-7   Meaning
   

 

3-8   

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि

त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।

उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो

यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥


3-8   Verse
   
3-8   Meaning
   

 

3-9   

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो

भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।

अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्

भवत् भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥


3-9   Verse
   
3-9   Meaning
   

 

3-10   

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया-

दहं तावद्देव प्रहितविविधार्तप्रलपितः ।

पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसा-

न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥


3-10   Verse
   
3-10   Meaning
   

 

   

ॐ तत्सत् इति श्रीमन्नारायणीये तृतीयम् दशकम् समाप्तम्

श्री हरये नमः रमा रमण गोविन्द गोविन्दा

श्री कृष्णार्पणमस्तु


   Verse
   

 

   Verses 3-1 to 3-10
   

 

   Meaning 3-1 to 3-10
   

 


श्रीमन्नारायणीयम् – 4 ( चतुर्थम् दशकम् )

   चतुर्थम् दशकम् -प्रस्तावना
   

 

   

ॐ श्रीकृष्णाय परब्रह्मणे नम:

अथ श्रीमन्नारायणीयम् चतुर्थम् दशकम्

अष्टाङ्ग योग वर्णनं

योग सिद्धि वर्णनं च


   Verse
   

 

4-1   

कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।

स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥


4-1   Verse
   
4-1   Meaning
   

 

4-2   

ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविता: ।

कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्परा: ॥


4-2   Verse
   
4-2   Meaning
   

 

4-3   

तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मला: ।

इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखा: ॥


4-3   Verse
   
4-3   Meaning
   

 

4-4   

अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहु: ।

तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तका ॥


4-4   Verse
   
4-4   Meaning
   

 

4-5   

विस्फुटावयवभेदसुन्दरं त्वद्वपु: सुचिरशीलनावशात् ।

अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥


4-5   Verse
   
4-5   Meaning
   

 

4-6   

ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् ।

सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि तेऽवभासते ॥


4-6   Verse
   
4-6   Meaning
   

 

4-7   

तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ।

आश्रिता: पुनरत: परिच्युतावारभेमहि च धारणादिकम् ॥


4-7   Verse
   
4-7   Meaning
   

 

4-8   

इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवा: ।

मुक्तभक्तकुलमौलितां गता: सञ्चरेम शुकनारदादिवत् ॥


4-8   Verse
   
4-8   Meaning
   

 

4-9   

त्वत्समाधिविजये तु य: पुनर्मङ्क्षु मोक्षरसिक: क्रमेण वा ।

योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनै: ॥


4-9   Verse
   
4-9   Meaning
   

 

4-10   

लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रह: ।

ऊर्ध्वलोककुतुकी तु मूर्धत: सार्धमेव करणैर्निरीयते ॥


4-10   Verse
   
4-10   Meaning
   

 

4-11   

अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतै: ।

प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥


4-11   Verse
   
4-11   Meaning
   

 

4-12   

आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।

ईयते भवदुपाश्रयस्तदा वेधस: पदमत: पुरैव वा ॥


4-12   Verse
   
4-12   Meaning
   

 

4-13   

तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् ।

स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदण्डमोजसा ॥


4-13   Verse
   
4-13   Meaning
   

 

4-14   

तस्य च क्षितिपयोमहोऽनिलद्योमहत्प्रकृतिसप्तकावृती: ।

तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥


4-14   Verse
   
4-14   Meaning
   

 

4-15   

अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ।

सच्चिदात्मक भवत् गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥


4-15   Verse
   
4-15   Meaning
   

 

   

ॐ तत्सत् इति श्रीमन्नारायणीये चतुर्थम् दशकम् समाप्तम्

श्री हरये नमः रमा रमण गोविन्द गोविन्दा

श्री कृष्णार्पणमस्तु


   Verse
   

 

   Verses 4-1 to 4-15
   

 

   Meaning 4-1 to 4-15
   

 


 

Please leave your valuable suggestions and feedback here