Narayaneeyam-EN


Paaramparya is also on YouTube and Spotify

Kindly Subscribe for these channels and support us by giving your valuable feedback


 

Ready Reckoner


 

   Introduction
   

 


Naarayaneeyam-1 ( Prathamam Dashakam )


 

   

Om Shri Krishnaaya Parabrahmane Namaha

Atha Sriman Naaraayaneeyam Prathamam Dashakam

Bhagavadmahima Varnanam


   Verse
   

 

1-1   

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां

निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम्

अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं

तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम्


1-1   Verse
   
1-1   Meaning
   

 

1-2   

एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्

तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम्

एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै

निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः


1-2   Verse
   
1-2   Meaning
   

 

1-3   

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्

भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम्

तत् स्वच्छत्वाद्यदच्छादित परसुखचिद्गर्भनिर्भासरूपं

tasmin dhanyaa ramante shrutimatimadhure sugrahe vigrahe te


1-3   Verse
   
1-3   Meaning
   

 

1-4   

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे

निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ

कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा

कस्मान्नोनिष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्


1-4   Verse
   
1-4   Meaning
   

 

1-5   

निर्व्यापारोअपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां

तेनैवोदेति लीना प्रकृतिरसतिकल्पाअपि कल्पादिकाले

तस्याः सम्शुद्धमम्शं कमपि तमतिरोधायकं सत्वरूपं

स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम्


1-5   Verse
   
1-5   Meaning
   

 

1-6   

तत्ते प्रत्यग्रधाराधर ललित कलायावली केलिकारं

लावण्यस्यैकसारं सुकृतिजनदृशां पूर्ण पुण्यावतारम्

लक्ष्मी निश्शन्क लीला निलयनममृतस्यन्द सन्दोहमन्तः

सिन्चत् सन्चिन्तकानां वपुरनुकलये मारुतागारनाथ


1-6   Verse
   
1-6   Meaning
   

 

1-7   

कष्टा ते सृष्टिचेष्टा बहुतरभव खेदावहा जीवभाजाम्

इत्येवं पूर्वमालोचितम् अजित मया नैवमद्याभिजाने

नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं

नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन्


1-7   Verse
   
1-7   Meaning
   

 

1-8   

नम्राणां सन्निधत्ते सततमपि पुरस्तैहि अनभ्यर्थितानपि

अर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च

इत्थं निश्शेषलभ्यो निरवधिकफलःअ पारिजातो हरे त्वं

क्षुद्रं तं शक्रवाटीद्रुमम् अभिलषति व्यर्थमर्थिव्रजोयम्


1-8   Verse
   
1-8   Meaning
   

 

1-9   

कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषातु

ऐश्वर्यादीशतेन्ये जगति परजने स्वात्मनोपि इश्वरस्त्वम्

त्वैय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्याह

त्वंच अत्माराम एवेति अतुलगुणगणाधार शौरे नमस्ते


1-9   Verse
   
1-9   Meaning
   

 

1-10   

ऐश्वर्यं शन्करादीश्वरविनियमनं विश्वतेजोहराणां

तेजस्सन्हारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्

angaasangaa sadaa shrihi akhilavidasi na kvaapi tee sangavaartaa

तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोसि


1-10   Verse
   
1-10   Meaning
   

 

   

Om tatsadhithi srimannaaraayaneeye prathamam dashakam samaaptham

Shri Haraye namaha Ramaa Ramana Govinda Govindaa Sri Krishnaarpanamasthu


   Verse
   

 

   Verses 1-1 to 1-10
   

 

   Meaning 1-1 to 1-10
   

 


Naarayaneeyam-2 ( Dwithiyam Dashakam )


 

   

Om Shri Krishnaaya Parabrahmane Namaha

Atha Sriman Naaraayaneeyam Dwithiyam Dashakam

Bhagavadroopa Varnanam


   Verse
   

 

2-1   

सूर्यस्पर्धिकिरीटमूर्ध्वतिलक प्रोद्भासिफालान्तरं

कारुण्याकुलनेत्रमार्द्र हसितोल्लासं सुनासापुटम्

गण्डोद्यन्मकराभ कुण्डलयुगं कण्ठोज्वलत्कौस्तुभं

त्वद्रूपं वनमाल्यहारपटल श्रीवत्सदीप्रं भजे


2-1   Verse
   
2-1   Meaning
   

 

2-2   

केयूरान्गद कन्कणोत्तम महारत्नान्गुलीयान्कितश्रीमद्बाहु

चतुष्क सन्गत गदा शन्खारि पन्केरुहाम्

कान्चित् कान्चन कान्चिलान्छित लसत्पीताम्बरालम्बिनीम्

आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम्


2-2   Verse
   
2-2   Meaning
   

 

2-3   

यत्त्त्रैलोक्यमहीयसोपि महितं सम्मोहनं मोहनात्

कान्तं कान्तिनिधानतोपि मधुरं माधुर्यधुर्यादपि

सौन्दर्योत्तरतोपि सुन्दरतरं त्वद्रूपमाश्चर्यतोपि

आश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो


2-3   Verse
   
2-3   Meaning
   

 

2-4   

तत्तादृण् मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी

सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि

तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक

प्रेमस्थैर्यमयादचापल बलात् चापल्य वार्तोदभूत्


2-4   Verse
   
2-4   Meaning
   

 

2-5   

लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्यस्मिन्नन्यदपि

प्रमाणमधुना वक्ष्यामि लक्ष्मीपते

ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनास्तेष्वेषा

vasati sthiraiva dayitaprastaavadattaadaraa


2-5   Verse
   
2-5   Meaning
   

 

2-6   

एवं भूत मनोज्ञता नवसुधा निष्यन्द सन्दोहनं

त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम्

सद्यः पेररयते मतिं मदयते रोमान्चयत्यन्गकं

व्यासिन्चत्यपि शीतबाष्प विसरैरानन्दमूर्छोद्भवैः


2-6   Verse
   
2-6   Meaning
   

 

2-7   

एवम्भूततया हि भक्त्यभिहितो योगस्स योगद्वयात्

कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते

सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका

भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ


2-7   Verse
   
2-7   Meaning
   

 

2-8   

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं

तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः

तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो

त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी


2-8   Verse
   
2-8   Meaning
   

 

2-9   

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः

बोधे भक्तिपथे थवापि उचिततामायान्ति किं तावता

क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्चित्तार्द्रत्वमृ

इते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरैः


2-9   Verse
   
2-9   Meaning
   

 

2-10   

त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं

सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती

सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता

द्रुततरं वातालयाधीश्वर


2-10   Verse
   
2-10   Meaning
   

 

   

Om tatsadhithi srimannaaraayaneeye dwithiyem dashakam samaaptham

Shri Haraye namaha Ramaa Ramana Govinda Govindaa Sri Krishnaarpanamasthu


   Verse
   

 

   Verses 2-1 to 2-10
   

 

   Meaning 2-1 to 2-10
   

 


Naarayaneeyam-3 ( Thrithiyam dashakam )


 

   

Om Shri Krishnaaya Parabrahmane Namaha

Atha Sriman Naaraayaneeyam Thrithiyam Dashakam

Bhaktha Swarupa Varnanam

Bhakti Prarthana Cha


   Verse
   

 

3-1   

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः

स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः

चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममूनहं

धन्यान् मन्ये समधिगतसर्वाभिलषितान्


3-1   Verse
   
3-1   Meaning
   

 

3-2   

गदक्लिष्टं कष्टं तव चरणसेवारसभरे(a)-

प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम्

भवत्पादाम्भोजस्मरणरसिको नामनिवहानहं

गायं गायं कुहचन विवत्स्यामि विजने


3-2   Verse
   
3-2   Meaning
   

 

3-3   

कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां

मदीयक्लेशौघप्रशमनदशा नाम कियती

न के के लोके(a)स्मिन्ननिशमयि शोकाभिरहिताः

भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते


3-3   Verse
   
3-3   Meaning
   

 

3-4   

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो

भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः

चरन्तीश स्वैरं सततपरिनिर्भातपरचि

त्सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम्


3-4   Verse
   
3-4   Meaning
   

 

3-5   

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये

दशेषक्लेशौघं न खलु हृदि सन्देहकणिका

न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो

भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम्


3-5   Verse
   
3-5   Meaning
   

 

3-6   

भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात्

किमप्यारूढा चेदखिलपरितापप्रशमनी

पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिल

न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम्


3-6   Verse
   
3-6   Meaning
   

 

3-7   

विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं

bhavatkshetrapraaptau karamapi cha te puujanavidhau

भवन्मूर्त्यालोके नयनमथ ते पादतुलसीपरिघ्राणे

घ्राणं श्रवणमपि ते चारुचरिते


3-7   Verse
   
3-7   Meaning
   

 

3-8   

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि

त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात्

उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो

यथा विस्मर्यासं दुरुपशमपीडापरिभवान्


3-8   Verse
   
3-8   Meaning
   

 

3-9   

मरुद्गेहाधीश त्वयि खलु पराञ्चो(a)पि सुखिनो

भवत्स्नेही सो(a)हं सुबहु परितप्ये च किमिदम्

अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्

भवद्भक्तोत्तम्सं झटिति कुरु मां कम्सदमन


3-9   Verse
   
3-9   Meaning
   

 

3-10   

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया

दहं तावद्देव प्रहितविविधार्तप्रलपितः

पुरः कॢप्ते पादे वरद तव नेष्यामि दिवसा

न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन्


3-10   Verse
   
3-10   Meaning
   

 

   

Om tatsadhithi srimannaaraayaneeye thrithiyam dashakam samaaptham

Shri Haraye namaha Ramaa Ramana Govinda Govindaa Sri Krishnaarpanamasthu


   Verse
   

 

   Verses 3-1 to 3-10
   

 

   Meaning 3-1 to 3-10
   

 


Naarayaneeyam-4 ( Chathurtham Dashakam )


 

   Chathurtham Dashakam – Introduction
   

 

   

Om Shri Krishnaaya Parabrahmane Namaha

Atha Sriman Naaraayaneeyam Chathurtham Dashakam

Ashtaanga Yoga Varnanam

Yoga Siddhi Varnanam Cha


   Verse
   

 

4-1   

Kalyataam Mama Kurushva Taavatiim Kalyate Bhavadupaasanam Yayaa

Spashtamashtavidhayogacharyayaa Pushtayaa(A)(A)Shu Tava Tushtimaapnuyaam


4-1   Verse
   
4-1   Meaning
   

 

4-2   

Brahmacharya Dr^Idhataadibhiryamairaaplavaadi णियमैश्च Paavitaah

Kurmahe Dr^Idhamamii Sukhaasanam Pankajaadyamapi Vaa Bhavatparaah


4-2   Verse
   
4-2   Meaning
   

 

4-3   

Taaramantaranuchintya Santatam Praanavaayumabhiyamya Nirmalaah

Indriyaani Vishayaadathaapahr^Ityaa(A)(A)Smahe Bhavadupaasanonmukhaah


4-3   Verse
   
4-3   Meaning
   

 

4-4   

Asphute Vapushi Te Prayatnato Dhaarayema Dhishanaam Muhurmuhuh

Tena Bhaktirasamantaraardrataamudvahema Bhavadanghrichintakaah


4-4   Verse
   
4-4   Meaning
   

 

4-5   

Visphutaavayavabhedasundaram Tvadvapuh Suchirashiilanaavashaat

Ashramam Manasi Chintayaamahe Dhyaanayoganirataastvadaashrayaah


4-5   Verse
   
4-5   Meaning
   

 

4-6   

ढ्यायताम् Sakala Muurtimiidr^Ishiim ऊन्मिशन्मधुरता Hr^Itaatmanaam

Saandramoda Rasa Ruupamaantaram Brahmaruupamayi Te(A)Vabhaasate


4-6   Verse
   
4-6   Meaning
   

 

4-7   

तत्समास्वदनरूपिणीं Sthitim ट्वत्समाधिमयि Vishvanaayaka

Aashritaah Punaratah Parichyutaavaarabhemahi Cha Dhaaranaadikam


4-7   Verse
   
4-7   Meaning
   

 

4-8   

Itthamabhyasana Nirbharollasat Tvatparaatmasukha Kalpitotsavaah

ंउक्तभक्तकुलमौलिताम् Gataah Sa~Ncharema षुकनारदादिवत्


4-8   Verse
   
4-8   Meaning
   

 

4-9   

ट्वत्समाधिविजये टु Yah Punarma~Nkshu ंओक्षरसिकः Kramena Vaa

Yogavashyamanilam Shadaashrayairunnayatyaja Sushumnayaa Shanaih


4-9   Verse
   
4-9   Meaning
   

 

4-10   

Lingadehamapi Santyajannatho Liiyate Tvayi Pare Niraagrahah

Uurdhvalokakutukii Tu Muurdhatah Saardhameva Karanairniriiyate


4-10   Verse
   
4-10   Meaning
   

 

4-11   

Agnivaasaravalarkshapakshagair Uttaraayanajushaa Cha Daivataih

Praapito Ravipadam Bhavatparo Modavaan Dhruvapadaantamiiyate


4-11   Verse
   
4-11   Meaning
   

 

4-12   

Aasthito(A)Tha Maharaalaye Yadaa Sheshavaktradahanoshmanaardyate

Iiyate Bhavadupaashrayastadaa Vedasah Padamatah Puraiva Vaa


4-12   Verse
   
4-12   Meaning
   

 

4-13   

टत्र Vaa टव Pade(A)ठवा Vasan Praakr^Itapralaya Eti ंउक्तताम्

Svechchayaa Khalu Puraa Vimuchyate Sanvibhidya Jagadandamojasaa


4-13   Verse
   
4-13   Meaning
   

 

4-14   

टस्य छ Kshitipayo ंअहो(A)Niladyomahatprakr^Iti Saptakaavr^Itiih

Tattadaatmakatayaa Vishan Sukhii Yaati Te Padamanaavr^Itam Vibho


4-14   Verse
   
4-14   Meaning
   

 

4-15   

Archiraadigatimiidr^Ishiim Vrajan Vichyutim Na Bhajate Jagatpate

Sachchidaatmaka Bhavadgunodayaanuchcharantamanilesha Paahi Maam


4-15   Verse
   
4-15   Meaning
   

 

   

Om tatsadhithi srimannaaraayaneeye chathurtham dashakam samaaptham

Shri Haraye namaha Ramaa Ramana Govinda Govindaa Sri Krishnaarpanamasthu


   Verse
   

 

   Verses 4-1 to 4-15
   

 

   Meaning 4-1 to 4-15
   

 


 

Please leave your valuable suggestions and feedback here