BG-8


   The Bhagavad Gita – Chapter 8 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha ashtamo dhyāyaḥ

Akṣhara Brahma yogaḥ


   Verse
   

 

1   

arjuna uvācha

kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣhottama

adhibhūtaṁ cha kiṁ proktam adhidaivaṁ kim uchyate


1   Verse
   

 

2   

adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana

prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥ


2   Verse
   

 

3   

śhrī bhagavān uvācha

akṣharaṁ brahma paramaṁ svabhāvo ’dhyātmam uchyate

bhūta-bhāvodbhava-karo visargaḥ karma-sanjñitaḥ


3   Verse
   

 

4   

adhibhūtaṁ kṣharo bhāvaḥ puruṣhaśh chādhidaivatam

adhiyajño ’ham evātra dehe deha-bhṛitāṁ vara


4   Verse
   

 

5   

anta-kāle cha mām eva smaran muktvā kalevaram

yaḥ prayāti sa mad-bhāvaṁ yāti nāstyatra sanśhayaḥ


5   Verse
   

 

6   

yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyante kalevaram

taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ


6   Verse
   

 

7   

tasmāt sarveṣhu kāleṣhu mām anusmara yudhya cha

mayyarpita-mano-buddhir mām evaiṣhyasyasanśhayam


7   Verse
   

 

8   

abhyāsa-yoga-yuktena chetasā nānya-gāminā

paramaṁ puruṣhaṁ divyaṁ yāti pārthānuchintayan


8   Verse
   

 

9   

kaviṁ purāṇam anuśhāsitāram

aṇor aṇīyānsam anusmared yaḥ

sarvasya dhātāram achintya-rūpam

āditya-varṇaṁ tamasaḥ parastāt


9   Verse
   

 

10   

prayāṇa-kāle manasāchalena

bhaktyā yukto yoga-balena chaiva

bhruvor madhye prāṇam āveśhya samyak

sa taṁ paraṁ puruṣham upaiti divyam


10   Verse
   

 

11   

yad akṣharaṁ veda-vido vadanti

viśhanti yad yatayo vīta-rāgāḥ

yad ichchhanto brahmacharyaṁ charanti

tat te padaṁ saṅgraheṇa pravakṣhye


11   Verse
   

 

12   

sarva-dvārāṇi sanyamya mano hṛidi nirudhya cha

mūrdhnyādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām


12   Verse
   

 

13   

oṁ ityekākṣharaṁ brahma vyāharan mām anusmaran

yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim


13   Verse
   

 

14   

ananya-chetāḥ satataṁ yo māṁ smarati nityaśhaḥ

tasyāhaṁ sulabhaḥ pārtha nitya-yuktasya yoginaḥ


14   Verse
   

 

15   

mām upetya punar janma duḥkhālayam aśhāśhvatam

nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ gatāḥ


15   Verse
   

 

16   

ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna

mām upetya tu kaunteya punar janma na vidyate


16   Verse
   

 

17   

sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ

rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ


17   Verse
   

 

18   

avyaktād vyaktayaḥ sarvāḥ prabhavantyahar-āgame

rātryāgame pralīyante tatraivāvyakta-sanjñake


18   Verse
   

 

19   

bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate

rātryāgame ’vaśhaḥ pārtha prabhavatyahar-āgame


19   Verse
   

 

20   

paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ

yaḥ sa sarveṣhu bhūteṣhu naśhyatsu na vinaśhyati


20   Verse
   

 

21   

avyakto ’kṣhara ityuktas tam āhuḥ paramāṁ gatim

yaṁ prāpya na nivartante tad dhāma paramaṁ mama


21   Verse
   

 

22   

puruṣhaḥ sa paraḥ pārtha bhaktyā labhyas tvananyayā

yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam


22   Verse
   

 

23   

yatra kāle tvanāvṛittim āvṛittiṁ chaiva yoginaḥ

prayātā yānti taṁ kālaṁ vakṣhyāmi bharatarṣhabha


23   Verse
   

 

24   

agnir jyotir ahaḥ śhuklaḥ ṣhaṇ-māsā uttarāyaṇam

tatra prayātā gachchhanti brahma brahma-vido janāḥ


24   Verse
   

 

25   

dhūmo rātris tathā kṛiṣhṇaḥ ṣhaṇ-māsā dakṣhiṇāyanam

tatra chāndramasaṁ jyotir yogī prāpya nivartate


25   Verse
   

 

26   

śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mate

ekayā yātyanāvṛittim anyayāvartate punaḥ


26   Verse
   

 

27   

naite sṛitī pārtha jānan yogī muhyati kaśhchana

tasmāt sarveṣhu kāleṣhu yoga-yukto bhavārjuna


27   Verse
   

 

28   

vedeṣhu yajñeṣhu tapaḥsu chaiva

dāneṣhu yat puṇya-phalaṁ pradiṣhṭam

atyeti tat sarvam idaṁ viditvā

yogī paraṁ sthānam upaiti chādyam


28   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Akṣhara Brahma Yogo Naama Ashtamodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here