BG-18a


Bhagavad Gita – Chapter 18 (Verses 1 to Verses 19)

Content Chapter Count Media
Bhagavad Gita Chapter 18 19
Total 19

1   Chapter 18 Verse 1

arjuna uvacha

sannyasasya mahaabaaho *

tattvaamichchaami vedhithum *

thyaagasya cha hrisheekesha *

pruthak keshinishoodhana

   

2   Chapter 18 Verse 2

shribhagavaan uvaacha

kaamyaanaam karmanaam nyaasam *

sannyaasam kavayo viduhu *

sarvakarma-phala-thyaagam *

praahus thyagaam vichakshanaaha

   

3   Chapter 18 Verse 3

thyaajyam dosha-vadhityeke *

karma praahur maneeshinaha *

yagnya-dhaana-tapah-karma *

na thyaajyam ithi chaapare

   

4   Chapter 18 Verse 4

nishchayam shrunu me thathra *

thyaage bharata-sathama *

thyaago hi purusha-vyaaghra *

thri-vidhah samprakeerthithaha

   

5   Chapter 18 Verse 5

yagnya-dhaana-thapah-karma *

na thyaajyam kaaryameva thath *

yagnyo dhaanam tapash chaiva *

paavanaani maneeshinaam

   

6   Chapter 18 Verse 6

ethaanyapi thu karmaani *

sangam thyakthvaa phalaani cha *

karthavyaaneethi me paartha *

nishchitham mathamuthamam

   

7   Chapter 18 Verse 7

niyathasya thu sannyaasah *

karmano nopapadhyathe *

mohaath thasya parithyaagam *

staamasah parikeerthithaha

   

8   Chapter 18 Verse 8

duhkham ithyeva yath karma *

kaaya-klesha-bhayaathyajeth *

sa kritvaa raajasam thyaagam *

naiva thyaaga-phalam labheth

   

9   Chapter 18 Verse 9

kaaryam ithyeva yath karma *

niyatham kriyathe arjuna *

sangam thyakthvaa phalam chaiva *

sa thyaagah saathviko mathaha

   

10   Chapter 18 Verse 10

na dveshty akushalam karma *

kushale naanushajjhathe *

thyaagee sathva-samaavishtaha *

medhaavee chhinna-sanshayaha

   

11   Chapter 18 Verse 11

na hi dheha-bhruthaa shakyam *

thyakthum karmaany asheshataha *

yas thu karma-phala-thyaagee *

sa thyaageethy abhidheeyathe

   

12   Chapter 18 Verse 12

anishtam ishtam mishram cha *

tri-vidham karmanah phalam *

bhavathy athyaaginaam pretya *

na thu sannyaasinaam kvachith

   

13   Chapter 18 Verse 13

panchaithaani mahaa-bhaaho *

kaaranaani nibhodha me *

saankhye kruthaanthe prokthaani *

siddhaye sarva-karmanaam

   

14   Chapter 18 Verse 14

adhishtaanam thathaa karthaa *

karanam cha pruthag-vidham *

vividhaash cha prithak cheshtaa *

dhaivam chaivaathra panchamam

   

15   Chapter 18 Verse 15

shareera-vaan-manobhir yath *

karma praarabhathe naraha *

nyaayyam vaa vipareetham vaa *

panchaite thasya hethavaha

   

16   Chapter 18 Verse 16

thathraivam sathi karthaaram *

aathmaanam kevalam thu yaha *

pashyathy akritha-buddhithvaan *

na sa pashyathi durmathihi

   

17   Chapter 18 Verse 17

yasya naahankritho bhaavo *

buddhir yasya na lipyathe *

hathvaa api sa imaal lokaan *

na hanthi na nibadhyathe

   

18   Chapter 18 Verse 18

gyaanam gneyam parignyaathaa *

thri-vidhaa karma-chodhanaa *

karanam karma karthethi *

thri-vidhah karma-sangrahaha

   

19   Chapter 18 Verse 19

gyaanam karma cha karthaa cha *

thridhaiva guna-bhedhathaha *

prochyathe guna-sankhyaane *

yathaavach chrinu thaanyapi