BG-18


Bhagavad Gita – Chapter 18

Content Chapter Count Media
Bhagavad Gita Chapter 18 78
Total 78

1   Chapter 18 Verse 1

arjuna uvacha

sannyasasya mahaabaaho *

tattvaamichchaami vedhithum *

thyaagasya cha hrisheekesha *

pruthak keshinishoodhana

   

2   Chapter 18 Verse 2

shribhagavaan uvacha

kaamyaanaam karmanaam nyaasam *

sannyaasam kavayo viduhu *

sarvakarma-phala-thyaagam *

praahus thyagaam vichakshanaaha

   

3   Chapter 18 Verse 3

thyaajyam dosha-vadhityeke *

karma praahur maneeshinaha *

yagnya-dhaana-tapah-karma *

na thyaajyam ithi chaapare

   

4   Chapter 18 Verse 4

nishchayam shrunu me thathra *

thyaage bharata-sathama *

thyaago hi purusha-vyaaghra *

thri-vidhah samprakeerthithaha

   

5   Chapter 18 Verse 5

yagnya-dhaana-thapah-karma *

na thyaajyam kaaryameva thath *

yagnyo dhaanam tapash chaiva *

paavanaani maneeshinaam

   

6   Chapter 18 Verse 6

ethaanyapi thu karmaani *

sangam thyakthvaa phalaani cha *

karthavyaaneethi me paartha *

nishchitham mathamuthamam

   

7   Chapter 18 Verse 7

niyathasya thu sannyaasah *

karmano nopapadhyathe *

mohaath thasya parithyaagam *

staamasah parikeerthithaha

   

8   Chapter 18 Verse 8

duhkham ithyeva yath karma *

kaaya-klesha-bhayaathyajeth *

sa kritvaa raajasam thyaagam *

naiva thyaaga-phalam labheth

   

9   Chapter 18 Verse 9

kaaryam ithyeva yath karma *

niyatham kriyathe arjuna *

sangam thyakthvaa phalam chaiva *

sa thyaagah saathviko mathaha

   

10   Chapter 18 Verse 10

na dveshty akushalam karma *

kushale naanushajjhathe *

thyaagee sathva-samaavishtaha *

medhaavee chhinna-sanshayaha

   

11   Chapter 18 Verse 11

na hi dheha-bhruthaa shakyam *

thyakthum karmaany asheshataha *

yas thu karma-phala-thyaagee *

sa thyaageethy abhidheeyathe

   

12   Chapter 18 Verse 12

anishtam ishtam mishram cha *

tri-vidham karmanah phalam *

bhavathy athyaaginaam pretya *

na thu sannyaasinaam kvachith

   

13   Chapter 18 Verse 13

panchaithaani mahaa-bhaaho *

kaaranaani nibhodha me *

saankhye kruthaanthe prokthaani *

siddhaye sarva-karmanaam

   

14   Chapter 18 Verse 14

adhishtaanam thathaa karthaa *

karanam cha pruthag-vidham *

vividhaash cha prithak cheshtaa *

dhaivam chaivaathra panchamam

   

15   Chapter 18 Verse 15

shareera-vaan-manobhir yath *

karma praarabhathe naraha *

nyaayyam vaa vipareetham vaa *

panchaite thasya hethavaha

   

16   Chapter 18 Verse 16

thathraivam sathi karthaaram *

aathmaanam kevalam thu yaha *

pashyathy akritha-buddhithvaan *

na sa pashyathi durmathihi

   

17   Chapter 18 Verse 17

yasya naahankritho bhaavo *

buddhir yasya na lipyathe *

hathvaa api sa imaal lokaan *

na hanthi na nibadhyathe

   

18   Chapter 18 Verse 18

gnyaanam gneyam parignyaathaa *

thri-vidhaa karma-chodhanaa *

karanam karma karthethi *

thri-vidhah karma-sangrahaha

   

19   Chapter 18 Verse 19

gnyaanam karma cha karthaa cha *

thridhaiva guna-bhedhathaha *

prochyathe guna-sankhyaane *

yathaavach chrinu thaanyapi

   

20   Chapter 18 Verse 20

sarvabhootheshu yenaikam *

bhaavamavyayameekshathe *

avibhaktham vibhaktheshu *

thajgnyaanam viddhi saathwikam

   

21   Chapter 18 Verse 21

prithakthwena thu yajgnyaanam *

naanaabhaavaan prithagvidhaan *

vaethi sarveshu bhootheshu *

thajgnyaanam viddhi raajasam

   

22   Chapter 18 Verse 22

yatthu krithsnavadhekasmin *

kaarye sakthamahaithukam *

athathwaarthavadhalpam cha *

thathtaamasamudhaahritam

   

23   Chapter 18 Verse 23

niyatham sangarahitmam *

araagadhweshatah kritam *

aphalaprepsunaa karma *

yathath saathwikamuchyathe

   

24   Chapter 18 Verse 24

yatthu kaamepsunaa karma *

saahankaarena vaa punaha *

kriyathe bahulaayaasam *

thadhraajasamudhaahritham

   

25   Chapter 18 Verse 25

anubandham kshayam himsaam *

anavekshya cha paurusham *

mohaadhaarabhyathe karma *

yathath thaamasamuchyathe

   

26   Chapter 18 Verse 26

mukthasangonahamvaadhi *

dhrithyuthsaahasamanvithaha *

siddhyasiddhyor nirvikaarah *

karthaa saathwika uchyathe

   

27   Chapter 18 Verse 27

raagee karmaphalaprepsuhu *

lubdho himsaathmakoshuchihi *

harshashokaanvithah karthaa *

raajasah parikeerthithaha

   

28   Chapter 18 Verse 28

ayukthah praakrithah stabdhah *

shato naishkrithikolasaha *

vishaadhee dheerghasoothree cha *

karthaa thaamasa uchyathe

   

29   Chapter 18 Verse 29

buddherbhedham dhritheshchaiva *

gunathasthrividham shrunu *

prochyamaanamasheshena *

prithakthwena dhananjaya

   

30   Chapter 18 Verse 30

pravritthimcha nivritthim cha *

kaaryaakaarye bhayaabhaye *

bandham moksham cha yaa vetthi *

buddhih saa paartha saathwikee

   

31   Chapter 18 Verse 31

yayaa dharmamadharmam cha *

kaaryam chaakaaryameva cha *

ayathaavathprajaanaathi *

buddhih saa paartha raajasee

   

32   Chapter 18 Verse 32

adharmam dharmamithi yaa *

manyathe thamasaavrithaa *

sarvaarthaan vipareethaamshcha *

buddhih saa paartha thaamasee

   

33   Chapter 18 Verse 33

dhrithyaa yayaa dhaarayathe *

manah praanendhriyakriyaaha *

yogenaavyaabhichaarinyaa *

dhrithih saa paartha saathwikee

   

34   Chapter 18 Verse 34

yayaa thu dharmakaamaarthaan *

dhrithyaa dhaarayatherjuna *

prasangena phalaakaangkshee *

dhrithih saa paartha raajasee

   

35   Chapter 18 Verse 35

yayaa swapnam bhayam shokam *

vishaadham madhameva cha *

na vimunchati dhurmedhaa *

dhrithih saa paartha thaamasee

   

36   Chapter 18 Verse 36

sukham thwidhaaneem thrividham *

shrunu me bharatharshabha *

abhyaasaadhramathe yathra *

dhuhkhaantham cha nigachathi

   

37   Chapter 18 Verse 37

yatthadhagre vishamiva *

parinaamemrithopamam *

thathsukham saathwikam proktham *

aathmabuddhi prasaadhajam

   

38   Chapter 18 Verse 38

vishayendhriya samyogaadh *

yatthadhagremrithopamam *

parinaame vishamiva *

thathsukham raajasam smritham

   

39   Chapter 18 Verse 39

yadhagre chaanubandhe cha *

sukham mohanamaathmanaha *

nidhraalasyapramaadhottham *

thathaamasamudhaahritham

   

40   Chapter 18 Verse 40

na thadhasthi prithivyaam vaa *

dhivi dheveshu vaa punaha *

satthwam prakrithijairmuktham *

yadhebhih syaath thribhirgunaihi

   

41   Chapter 18 Verse 41

braahmana kshathriya vishaam *

shoodhraanaam cha paranthapa *

karmaani pravibhakthaani *

svabhaava prabhavair gunaihi

   

42   Chapter 18 Verse 42

shamo dhamas thapah shaucham *

kshaanthir aarjavam eva cha *

gnyaanam vignyaanam aasthikyam *

brahma karma svabhaavajam

   

43   Chapter 18 Verse 43

shauryam thejo dhrithir daakshyam *

yuddhe chaapyapalaayanam *

dhaanam ishvara bhaavascha *

kshaatram karma svabhaavajam

   

44   Chapter 18 Verse 44

krishigau rakshya vaanijyam *

vaishya karma svabhaavajam *

paricharyaatmakam karma *

shoodrasyaapi svabhaavajam

   

45   Chapter 18 Verse 45

sve sve karmanyabhiratah *

samsiddhim labhate naraha *

sva karma niratah siddhim *

yathaa vindati tachshrunu

   

46   Chapter 18 Verse 46

yatah pravrithir bhoothaanaam *

yena sarvam idham thatham *

sva karmanaa thamabhyarchya *

siddhim vindathi maanavaha

   

47   Chapter 18 Verse 47

shreyaan swadharmo vigunah *

para dharmaath svanushthithaath *

svabhaava niyatham karma *

kurvannaapnothi kilbisham

   

48   Chapter 18 Verse 48

sahajam karma kauntheya *

sadosham api na thyajeth *

sarvaarambhaa hi doshena *

dhoomenaagnir ivaavrithaaha

   

49   Chapter 18 Verse 49

asaktha buddhih sarvatra *

jithaathmaa vigatha sprihaha *

naishkarmya siddhim paramaam *

sannyaasenaadhi gachathi

   

50   Chapter 18 Verse 50

siddhim praaptho yathaa brahma *

thathaapnothi nibodha me *

samaasenaiva kaunteya *

nishtaa gnyaanasya yaa paraa

   

51   Chapter 18 Verse 51

buddhyaa vishuddhayaa yukthaha *

dhrithyaathmaanam niyamya cha *

shabdhaadheen vishayaans thyakthvaa *

raaga dhveshau vyudhasya cha

   

52   Chapter 18 Verse 52

viviktha sevee laghvaashi *

yatha vaak kaaya maanasaha *

dhyaana yoga paro nithyam *

vairaagyam samupaashrithaha

   

53   Chapter 18 Verse 53

ahankaaram balam dharpam *

kaamam krodham parigraham *

vimuchya nirmamah shanthaha *

brahma bhooyaaya kalpathe

   

54   Chapter 18 Verse 54

brahma bhootah prasannaathmaa *

na shochathi na kaankshathi *

samah sarveshu bhootheshu *

madh bhaktim labhathe paraam

   

55   Chapter 18 Verse 55

bhakthyaa maam abhijaanāthi *

yaavaan yaschaasmi thathvathaha *

thatho maam thathvatho gnyaathvaa *

vishathe tadhanantharam

   

56   Chapter 18 Verse 56

sarva karmaanyapi sadhaa *

kurvaano madh vyapaashrayaha *

math prasaadhaadh avaapnothi *

shaashvatham padham avyayam

   

57   Chapter 18 Verse 57

chethasaa sarva karmaani *

mayi sannyasya math paraha *

buddhi yogam upaashrithya *

mach chittah sathatham bhava

   

58   Chapter 18 Verse 58

mach chittah sarva dhurgaani *

math prasaadhaath tharishyasi *

atha chethvam ahankaaraath *

na shroshyasi vinamkshyasi

   

59   Chapter 18 Verse 59

yadh ahankaaram aashrithya *

na yothsya ithi manyase *

mithyaisha vyavasaayas the *

prakritis thvaam niyokshyathi

   

60   Chapter 18 Verse 60

swbhaava jena kaunteya *

nibaddhah svena karmanaa *

karthum nechasi yan mohaath *

karishyasy avasho pi thath

   

61   Chapter 18 Verse 61

eeshvarah sarva bhoothaanaam *

hrid dheshe arjuna thishtathi *

bhraamayan sarva bhoothani *

yantraa roodhaani maayayaa

   

62   Chapter 18 Verse 62

tham eva sharanam gacha *

sarva bhaavena bhaaratha *

thath prasaadhaath paraam shaanthim *

sthaanam praapsyasi shaashvatam

   

63   Chapter 18 Verse 63

ithi the gnyaanam aakhyaatham *

guhyaadh guhyataram mayaa *

vimrishyaitadh asheshena *

yathechasi thathaa kuru

   

64   Chapter 18 Verse 64

sarva guhyathamam bhooyaha *

shrunu me paramam vachaha *

ishto si me dridam ithi *

thatho vakshyaami the hitham

   

65   Chapter 18 Verse 65

man manaa bhava madh bhakthaha *

madh yaaji maam namaskuru *

maam evaishyasi sathyam the *

prathijaane priyo si me

   

66   Chapter 18 Verse 66

sarva dharmaan parithyajya *

maam ekam sharanam vraja *

aham thvaa sarva paapebhyaha *

mokshayishyaami maa shuchaha

   

67   Chapter 18 Verse 67

idham the naathapaskyaaya *

naabhakthaaya kadhaachana *

na chaashushrushave vaachyam *

na cha maam yobhyasooyathi

   

68   Chapter 18 Verse 68

ya idham paramam guhyam *

madh bhakteshvabhidhaasyathi *

bhaktim mayi paraam kruthvaa *

maamevaishyathya sanshayaha

   

69   Chapter 18 Verse 69

na cha thasmaan manushyeshu *

kashchin me priya krithamaha *

bhavithaa na cha me thasmaadh *

anyah priyatharo bhuvi

   

70   Chapter 18 Verse 70

adhyeshyathe cha ya imam *

dharmyam samvaadham aavayoho *

gnyaana yagnyena thenaaham *

ishtah syaam ithi me mathihi

   

71   Chapter 18 Verse 71

shraddhaavaan anasooyash cha *

shrunuyaadh api yo naraha *

so pi mukthah shubhaal lokaan *

praapnuyaath punya karmanaam

   

72   Chapter 18 Verse 72

kachidh ethach chrutham paartha *

tvayaikaagrena chethasaa *

kachid agnyaana sammohaha *

pranashtas the dhananjaya

   

73   Chapter 18 Verse 73

arjuna uvacha

nashto mohah smrithir labdhaa *

thvath prasaadhaan mayaachyutha *

sthitho smi gatha sandhehaha *

karishye vachanam thava

   

74   Chapter 18 Verse 74

sanjaya uvacha

ithy aham vaasudevasya *

paarthasya cha mahaathmanaha *

samvaadham imam ashrausham *

adhbhutham roma harshanam

   

75   Chapter 18 Verse 75

vyaasa prasaadhaath shruthavaan *

yetadh guhyam aham param *

yogam yogeshvaraath krishnaath *

saakshaath kathayatha svayam

   

76   Chapter 18 Verse 76

raajan samsmrithya samsmrithya *

samvaadham imam adhbhutham *

keshavaarjunayoh punyam *

hrishyaami cha muhur muhuhu

   

77   Chapter 18 Verse 77

thach cha samsmrithya samsmrithya *

roopam athy adbhutham harehe *

vismaya me mahaan raajan *

hrishyaami cha punah punaha

   

78   Chapter 18 Verse 78

yathra yogeshvarah krishnaha *

yathra paartho dhanur dharaha *

thathra shreer vijayo bhoothir *

dhruvaa neethir mathir mama